rtsod pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsod pa med pa
* saṃ.
  1. vivādābhāvaḥ — de dag la rtsod pa med pa'i phyir ro// tatra vivādābhāvāt ta.pa.207kha/883; avivādaḥ — ngas rig go zhes bya ba 'di nga'i shes pas shes pa po 'di rtogs par 'gyur ro zhes bya ba 'di la rtsod pa med pa nyid yin te ‘ahaṃ vedmi’ ityayamahampratyayo jñātāraṃ pratipadyate—ityatrāvivāda eva ta.pa. 204ka/123; gang du de nyid don byed pa der ni rtsod pa med pa kho na'o// yatra tu tadevārthakriyā tatrāvivāda eva pra.a.4ka/5; gzhan la yang ni rtsod med de// avivādaḥ parasyāpi ta.sa.123ka/1072; nirvivādaḥ — de lta yin na ji ltar 'dod pa bzhin du ni/ /'jug pas rtsod pa med 'gyur te// tathā ca nirvivādaṃ syād yatheṣṭaṃ sampravartatām pra.a.6ka/7; acodyam—mngon sum ma yin pa'i gtan tshigs kyi dbang du byas pa yin pas 'di la rtsod pa med do// apratyakṣasiddhihetuliṅgādhikārād vā acodyamevaitat vā.ṭī.54kha/7
  2. = sangs rgyas nirdvandvaḥ, buddhasya nāmaparyāyaḥ ma.vyu.58 (2kha)

{{#arraymap:rtsod pa med pa

|; |@@@ | | }}