sa'i lha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa'i lha
# pṛthivīdevatā — sa'i lha phyag na 'khor lo'o// pṛthivīdevatā cakrahastā vi.pra.75kha/4.143
  1. = bram ze mahīsuraḥ, brāhmaṇaḥ — rgyal po mdun sar sa yi lha rnams dag gi zhal/ /chang gis ma bcom nor gyis mdzes pas rab bstod pa'i// sabhāsu rājannasurāhatairmukhairmahīsurāṇāṃ vasurājitaiḥ stutāḥ kā.ā.335kha/3.40; bhūdevaḥ — gnyis skyes sngon skyes sa yi lha/ /tshangs pa'i bu dang bram ze tshangs// dvijātyagrajanmabhūdevabāḍavāḥ vipraśca brāhmaṇaḥ a.ko.180kha/2.7.4; bhuvi dīvyate brahmavarcasā bhūdevaḥ divu krīḍādau a.vi.2.7.4.

{{#arraymap:sa'i lha

|; |@@@ | | }}