sa 'dzin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa 'dzin
* saṃ.
  1. bhūbhṛt i. = ri bo parvataḥ — gser gyi sa 'dzin dag gi ngos// pārśvaṃ kanakabhūbhṛtaḥ a.ka.40kha/4.45; mahīdharaḥ — sa 'dzin ni ri bo'o// mahīdharāḥ parvatāḥ bo.pa.59kha/23; bhūdharaḥ — sa 'dzin rnam par zhig pa der/ /thugs ni byung bzhin de yis bsams// viśīrṇabhūdhare tasmin sa pradadhyau viṣaṇṇadhīḥ a.ka.226kha/25.25; dharādharaḥ — nor 'dzin bdag pos de skad smras tsam la/ /sa 'dzin chu gter dang bcas 'dzin ma ni/…ring zhig 'dar// ityuktamātre vasudhādhipena dharādharāmbhodhimahīdharitrī ciraṃ cakampe a.ka.33ka/3.157; bhūmibhṛt — sa 'dzin mchog tu mdzes gyur pa/ /mtho ris dpal gyi lhun po bzhin// merustridivalakṣmyeva babhau bhūmibhṛtāṃ varaḥ a.ka.20kha/3.14; kṣitibhṛt — rig 'dzin dbang/…/sa 'dzin dag gi ngos su song// kṣitibhṛttaṭīm vidyādharendraḥ prayayau a.ka.310kha/108.170; kṣmābhṛt — skad cig gis ni sa dang sa 'dzin bral ba'i rol rtsed rnam par bsgrubs// kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavinodaṃ vidadhati a.ka.318ka/40.128; mahībhṛt — sa 'dzin ka Ta ka mang mahībhṛdbhūrikaṭakaḥ kā.ā.332kha/2.317; mahīdhraḥ — sa 'dzin rtse can sa gzhi 'chang/ /mi 'phrogs 'dzin byed tshigs can dang/…rdo brtsegs// mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ …śiloccayāḥ a.ko.153ka/2.3.1; mahīṃ dhārayatīti mahīdhraḥ dhṛñ dhāraṇe a.vi.2.3.1 ii. = rgyal po nṛpaḥ — sa 'dzin ri dang rgyal po la'o// bhūbhṛd bhūmidhare nṛpe a.ko.222ka/3.3.61
  2. = rje rigs bhūmispṛk, vaiśyaḥ — brlas byung brla skyes 'phags pa dang/ /rje rigs sa 'dzin rje'u 'o// ūravyā ūrujā aryā vaiśyā bhūmispṛśo viśaḥ a.ko.194ka/2.9.1; bhūmiṃ spṛśanti lāṅgalādinā bhūmispṛśaḥ a.vi.2.9.1
  1. gāndhāraḥ, deśaḥ — de'i tshe yul sa 'dzin na grong me tog khur chen zhes bya ba zhig yod de tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ a.śa.285ka/261
  2. dharaṇīdharaḥ, bodhisattva: — byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dangbyang chub sems dpa' sa 'dzin dang mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena… dharaṇīdhareṇa ca sa.pu.2kha/2
  3. dharaṇīṃdharaḥ, satpuruṣaḥ — bzang skyong la sogs pa skyes bu dam pa bcu drug la 'di lta ste/ bzang skyong dangsa 'dzin dag dang yang thabs cig ste bhadrapālapūrvaṅgamaiśca ṣoḍaśabhiḥ satpuruṣai sārdham; tadyathā—bhadrapālena …dharaṇīṃdhareṇa ca sa.pu.3ka/2
  4. mahiṃdharaḥ, devaputraḥ— byang chub kyi snying po yongs su skyong ba'i lha'i bu bcu drug yod de/ 'di lta ste/ lha'i bu ud ka li zhes bya ba dangsa 'dzin dang ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ; tadyathā—utkhalī ca nāma devaputraḥ… mahiṃdharaśca la.vi.137ka/202
  5. nimiṃdharaḥ, parvatarājaḥ — (rin po che'i )ri'i rgyal po chen po bcuri'i rgyal po chen po sa 'dzin dang daśa mahāratnaparvatarājāḥ…nimiṃdharaḥ da.bhū.276ka/65
  6. mahīdharaḥ, hastī — de yi blon po'i glang po ni/ /sa 'dzin zhes bya sa yi khur/ /bzod pa gzhan yang byung gyur te/ /phyogs kyi glang po lnga pa bzhin// mahīdharābhidhaścāsau babhūvāmātyakuñjaraḥ bhūmibhārasahastasya diṅnāga iva pañcamaḥ a.ka.48ka/5.17.

{{#arraymap:sa 'dzin

|; |@@@ | | }}