sa mos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa mos
nā.
  1. kumudaḥ, diggajaḥ — mtsho skyes/ sa moscha mdzes te/ /'di rnams phyogs kyi glang po 'o// airāvataḥ…kumudaḥ…supratīkaśca diggajāḥ a.ko.133kha/1.3.4; kumudavarṇatvāt kumudaḥ kuṃ pṛthivīṃ modayatīti vā muda harṣe a.vi.1.3.4
  2. kaumodakī, viṣṇugadā — dung can lnga skyes dpal mo'i bdag/…sa mos dbyug pa śaṅkho lakṣmīpateḥ pāñcajanyaḥ…kaumodakī gadā a.ko.129ka/1.1.29; kuṃ pṛthivīṃ modayatīti kumodakaḥ viṣṇuḥ tasyeyaṃ kaumodakī mudi harṣe kaupodakīti pāṭhe kūpodakāt jāyata iti kaupodakī a.vi.1.1.29.

{{#arraymap:sa mos

|; |@@@ | | }}