sad par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sad par bya
* kri. tulayeyam — byang chub sems dpa' sems dpa' chen po rtag tu ngu bdag gis sad par bya'o// yannvahaṃ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ tulayeyam a.sā.435ka/245
  • kṛ.
  1. praboddhavyaḥ — bdag gis nam phyed dam zla ba shar ba'am zla ba nub pa'i tshe sad par bya'o// ardharātre candrodaye candrāstamaye vā mayā praboddhavyam abhi.sphu.298ka/1155
  2. jijñāsyaḥ — gzhon nu 'di la stobs kyi khyad par ci yod pa'ang sad par bya'o// yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca la.vi.78kha/105.

{{#arraymap:sad par bya

|; |@@@ | | }}