sbed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbed pa
* kri. (varta., saka.; sba ba bhavi., sbas pa bhūta., sbos vidhau)
  1. gopāyati — kha cig ni rdzas rnams sbed do// kecid bhāṇḍaṃ gopāyanti vi.va.148kha/1.36; praticchādayati ma.vyu.5181
  2. chādayati sma — shAkya'i bu mo sa 'tsho magdong mi sbed do// gopā śākyakanyā na… vadanaṃ chādayati sma la.vi.81ka/108;
  1. sañcāraṇam — gnas mal sbed pa na gal te gnyis yod na gcig gis khri'am khri'u bkur zhing sañcāraṇe śayanāsanasya dvau cedekena mañcapīṭhasya vā grahaṇam vi.sū.96kha/116; sampradhāraṇā — sampradhāraṇā tu samarthanam a.ko.187ka/2.8.25; sampradhāryate idameva śreya iti niścīyate'nayeti sampradhāraṇā a.vi.2.8. 25;
  • vi.
  1. gopakaḥ — dgag dbye'i nyin mo'i phyi de'i nyin par te de sbed pa ma bskos pa rnams la'o// anantare pravāraṇādivaśā (?sā)d hyasammatatadgopakānām vi.sū.28kha/35
  2. guptaḥ — bcom ldan 'das pad ma'i bla ma dangdrang srong sbed dang bhagavatā padmottareṇa ca…ṛṣiguptena ca la.vi.4ka/4; avitaḥ — trātaṃ trāṇaṃ rakṣitamavitaṃ gopāyitaṃ ca guptaṃ ca a.ko.214ka/3.
  3. 106; avyata iti avitam ava rakṣaṇe a.vi.3.1. 106;

{{#arraymap:sbed pa

|; |@@@ | | }}