sbyar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyar
* kri. ( sbyor ityasyā bhavi., bhūta.)
  1. prayojayet—des de dag la snying brtse ba'i phyir thabs mkhas pa sbyar te sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet sa.pu.72ka/120
  2. viniyujyate—ji lta bu'i don la smra ba po rnams kyis ji snyed cig sbyar ba'i sgra yāvatyarthe yāvāneva vaktṛbhirviniyujyate dhvaniḥ ta.pa.232kha/180; sambadhyate — zhes bya ba dang sbyar ro// iti sambadhyate tri.bhā. 146kha/28; abhisambadhyate ma.vyu.6583(94ka);

{{#arraymap:sbyar

|; |@@@ | | }}