sbyar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyar ba
* saṃ.
  1. yuktiḥ — spos sbyar ba thams cad kyang rab tu shes so// sarvagandhayuktīḥ prajānāmi ga.vyū.21ka/118; prayuktiḥ — sbyor ba ni sbyar ba ste/ sgra'i rjod byed kyi byed pa la brjod do// prayogaḥ prayuktiḥ, śabdasyābhidhāvyāpāra ucyate nyā.ṭī.55ka/124; yogaḥ — 'o ma zho dang sbyar ba 'o// yā kṣīre syāddadhiyogataḥ a.ko.182kha/2.7.23; yojanam — sgra sbyar ba med pa'i rnam par rtog pa yang med de nāpi śabdayojanamantareṇa vikalpaḥ ta.pa.8kha/462; yojanā — de yang dngos po gnyis nyid mtshams sbyor ba'i rnam par bskyed pa las de ltar sbyar ro zhes bstan pa yin gyi sā ca vastudvayānusandhānākārotpattitastathā yojaneti vyapadiśyate ta.pa.3kha/452; viniyogaḥ — khyod kyi mthu chen khyad par can de ni/ /da ni sbyar ba'i dus la bab cing mchis// ayaṃ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ jā.mā.84ka/97; upayogaḥ — sngar dang po dang sbyar ro// pūrvasya ca prathamamupayogaḥ vi.sū.70ka/86; samudānayanam ma. vyu.7211 (102kha); laganam — ngos gnyis kar skud pa'i zungs kyis sbyar ro// ubhayoḥ pārśvayoraṣṭasūtreṇa laganam vi.sū.70kha/87; samparvaṇam — de lcags kyi gzer bu dag gis sbyar ro// lohakīlakairasya samparvaṇam vi.sū.94kha/113; avaṣṭambhaḥ — de'i ma mtha' ni mal chas sbyar ro// athā(?adho')sya śayanāsane'vaṣṭambhaḥ vi.sū.71kha/88
  2. sampuṭaḥ — lag pa sbyar bas khyod dgra'i khrag/ /'thung zhing 'thung zhing gar byed do// pāyaṃ pāyaṃ tavārīṇāṃ śoṇitaṃ karasampuṭaiḥ kā.ā.331kha/2. 285; puṭaḥ — so dang 'gram pa dang rkan dang lce dang mchu sbyar ba las byung ba phan tshun smra ba dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpaḥ la.a.116kha/63
  3. bandhaḥ — 'dir tshigs su bcad pa sbyar ba'i ngor byas pa'i phyir go rims 'chol bar bstan par rig par bya'o// iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ bo.pa.43ka/2; nibandhaḥ — phyin ci ma log pa'i bstan bcos dang snyan dngags dang ma mo sbyar ba'i rnam par gzhag pa'i bsam gtan dang aviparītaśāstrakāvyamātṛkānibandhavyavasthānāya…dhyānam bo.bhū. 112kha/145
  4. vṛttam—tshigs su sbyar ba/ sbyar ba padyam, vṛttam ma.vyu.1463 (30kha); mi.ko.104kha
  5. upadhānam sangs rgyas la sogs pa'i dge slong gi dge 'dun la bde bar sbyar ba thams cad kyis phu dud byed pa buddhapramukhaṃ bhikṣusaṅghaṃ sarvasukhopadhānaiḥ satkuryuḥ śi.sa.168ka/166; sems can rnams kyang (mi'i )bde bar sbyar ba thams cad kyis bde bar 'gyur ba dang sattvāśca manuṣyasukhopadhānena sukhitā bhaveyuḥ su.pra.31ka/60
  6. avatāraḥ — de bzhin du tshul khrims la sogs pa shes rab la thug pa ji skad bstan pa gzhan dag gi sbyar ba dang bsdu ba yang ci rigs par rig par bya'o// evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ bo.bhū.115ka/148;
  • pā.
  1. śleṣaḥ, alaṅkārabhedaḥ — rgya che bsnyon dor sbyar ba dang/ /khyad par mtshungs par sbyor ba dang/…'di dag tshig rnams dag gi ni/ /rgyan du sngon gyi mkhas pas bstan// udāttāpahnutiśleṣaviśeṣāstulyayogitā …iti vācāmalaṅkārā darśitāḥ pūrvasūribhiḥ kā.ā.322ka/2.6; sbyar ba rab dwangs mnyam nyid dang/ /snyan dang shin tu gzhon pa dang/ /don gsal ba dang rgya che nyid/ /brjid dang mdzes dang ting nge 'dzin/ /yon tan 'di bcu bai dar b+ha'i/ /lam gyi srog tu bshad pa yin// śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā arthavyaktirudāratvamojaḥkāntisamādhayaḥ iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.319kha/1.41
  2. mūrchanam — glu'i dbyangs Sha D+dza dangma d+h+ya ma dang kai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing ṣaḍja…madhyamakaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1;
  • kṛ.
  1. i. yuktaḥ — rta bachog sbyar ba'i shing rta 'di bcu sadaśvayuktāṃśca rathān daśemān jā.mā.94ka/108; prayuktaḥ — slob ma rnams kyang slob dpon gyis sbyar ba bdag nyid khong du chud par 'dod nas rab tu byed pa nyan pas śiṣyaiścācāryaprayuktāmātmano vyutpattimicchadbhiḥ prakaraṇamidaṃ śrūyate nyā. ṭī.37ka/11; samāyuktaḥ — ming dang tshig dang yi ger gtogs pa rim bzhin du bsdebs shing rim bzhin du sbyar ba nāmapadavyañjanakāyasaṃgṛhītānanupūrvacari (? raci)tānanupūrvasamāyuktān bo.bhū.144ka/185; niyuktaḥ — de ltar sbyar ba ni don de gegs byed pa med par rab tu ston par byed do// tathā niyuktāstamapratibandhena prakāśayanti pra.vṛ.279ka/21; yojitaḥ — yon tan kun gyi rten gnas khyod kyis glo bur nyid du bdag la skyon rnams sbyar// kasmātsarvaguṇāśrayeṇa bhavatā doṣairvayaṃ yojitāḥ a.ka.299kha/39.28; phyag rgya 'di ni rab mchog ste/…/'jam pa'i dbyangs kyis sbyar ba yin// eṣā mudrā varā śreṣṭhā…mañjughoṣe ni (?ṣena )yojitā ma. mū.253ka/288; śliṣṭaḥ — sbyar ba gzugs gcig ldan pa'i tshig/ /du ma'i don can nyid du 'dod// śliṣṭamiṣṭamanekārthamekarūpānvitaṃ vacaḥ kā.ā.332kha/2. 307; sbyar ba srog chung yi ge mchog/ /lhod pa nyid kyis ma reg pa'o// śliṣṭamaspṛṣṭaśaithilyamalpaprāṇākṣarottaram kā.ā.319kha/1.43; ālīḍhaḥ — dam bca' gtan tshigs dpe nyams pa/ /zhes pa 'di yang skyon min nam/ /phal cher dpyad par dka' ba nyid/ /sbyor ba de yi 'bras bu ci// pratijñāhetudṛṣṭāntahānirdoṣo na cetyasau vicāraḥ karkaśaḥ prāyastenālīḍhena kiṃ phalam kā.ā.339ka/3.127 ii. nyastaḥ — rtog pas sbyar ba'i chos kalpanānyastaḥ…dharmaḥ pra.vā.122ka/2.97; uparacitaḥ — dpyod pa pas sbyar ba'i brda las nges par sbyor bar byed pas bkod pa'i brda ni brda gzhan yin la mīmāṃsakoparacitāt samayānniruktakārādyuparacitaḥ samayaḥ samayāntaram ta.pa.43kha/436; upāttaḥ — gang zhig yan lag 'gas dman yang/ /gal te sbyar rnams phun tshogs kyis/ /de rig mgu bar byed pas na/ /'di ni snyan ngag skyon ma yin// nyūnamapyatra yaiḥ kaiścidaṅgaiḥ kāvyaṃ na varjyate yadyupātteṣu sampattirārādhayati tadvidaḥ kā.ā.319ka/1.20 iii. abhisaṃskṛtaḥ — khyim dukha zas sbyar ba gang ci mchis pa yatkiṃcidatra gṛhe'bhisaṃskṛtaṃ bhojanaṃ syāt su.pra.50kha/100
  2. yojyaḥ — skyon 'di nyid ni ci rigs par/ /gtan tshigs lhag ma dag la yang/ /sbyar bar bya ste etadeva yathāyogamavaśiṣṭeṣu hetuṣu yojyaṃ dūṣaṇam ta.sa.4kha/66;
  • vi.
  1. miśraḥ — sman dang sbyar ba'i btung ba bzhin auṣadhamiśrapānīyavat abhi.bhā.174ka/597; vyāmiśraḥ — spos kyi lde gu til mar dang sbyar ba phul nas tailavyāmiśro gandhakāyo dattaḥ a.śa.175kha/162
  2. yuk — dul ba'i rta dang sbyar ba'i shing rta stsol// rathān vinītāṃśca yujaḥ prayaccha jā.mā.10ka/10.

{{#arraymap:sbyar ba

|; |@@@ | | }}