sbyin sreg

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sbyin sreg
# homaḥ, yajñaviśeṣaḥ — sbyin sreg lhag ma'i 'o ma yis/ /bdag gis gnas su legs par gsos// homāvaśeṣapayasā vardhiteyaṃ mayāśrame a.ka.23kha/3. 49; havanam — rab bsngags zhes bya ba dangsbyin sreg dangklag pa 'dzin cing byed pas dag par khong du chud do// oṃkāra…caya(?hava)na…adhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti la.vi.123ka/183; hotram — mtho ris 'dod pas me'i sbyin sreg gyis shig agnihotraṃ juhuyātsvargakāmaḥ pra.a.178ka/530
  1. hutam— las dge ba dang mi dge ba med do zhes lta ba de ni log par lta ba yin te/ 'di lta ste/ sbyin pa med do//… sbyin sreg med do// śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ tadyathā—nāsti dattam…nāsti hutam abhi.bhā.207ka/694; sbyin sreg me hutānalaḥ a.ka.92ka/64.51
  2. = mchod sbyin yāgaḥ — gal te sbyin sreg la sogs pa'i yul la bdag sbyor ro zhes rtogs pa yin la nanu yāgādiviṣaye niyukto'hamiti pratīyate pra.a.7kha/9; makhaḥ — grangs med nor gyi char 'be+ebs pa'i/ /sbyin sreg mngon du gyur pa de'i/ /me yi dbus nas lha yi dbang/ /srin po'i gzugs su yang dag langs// vartamāne makhe tasmin niḥsaṃkhyavasuvarṣiṇi rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ a.ka.24kha/3.58; savaḥ — yajñaḥ savo'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ a.ko.181kha/2.7.13; sūyate'bhiṣūyate somo'treti savaḥ ṣuñ abhiṣave a.vi.2.7.13.

{{#arraymap:sbyin sreg

|; |@@@ | | }}