sdig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdig pa
*saṃ.
  1. pāpam — zhe sdang lta bu'i sdig pa med// na ca dveṣasamaṃ pāpam bo.a.14kha/6.2; sdig pa bshags pa pāpadeśanā bo.pa.70ka/38; pāpmā — mi rnams 'di ni sdig pa mngon sum du 'ongs so snyam nas puruṣāḥ sākṣādayaṃ pāpmeti manyamānāḥ jā.mā.144kha/167; aṃhaḥ — bcom ldan dge 'dun dang bcas pa/ /sdig pa zhi ba'i slad du mchod// sasaṅghamaṃhasaḥ śāntyai bhagavantamapūjayan a.ka.201ka/84.22; agham — myos 'gyur rig sngags sdug bsngal rgyur 'gyur ba/ /sdig pa'i ma mo'i byur ngan mngon sum bzhin// unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām jā.mā.93kha/107; nighaḥ — yang dang yang 'khor bar skye ba dang 'chi ba'i tshul gyis gnod par byed pas sdig pa rnams so// punaḥ punaḥ saṃsāre jātijarāmaraṇayogena nighnantīti nighāḥ abhi. sa.bhā.42kha/59; atyayaḥ—sdig pa byas pa'ang bshags so// atyayadeśanāṃ ca cakre jā.mā.115ka/134; āgaḥ — sdig pa byas pa yi/ /blon ponges par bskrad// mantriṇāṃ…nirastāni kṛtāgasām a.ka.263ka/96. 9; kalmaṣaḥ, o ṣam—srog chags 'tshe sogs sdig pa la// prāṇihiṃsādi kalmaṣe ta.sa.102kha/902; vṛjinam — de nas de dag chags bral skyes/ /sdig pa btang nasrab byung ni/ /blangs nas atha te jātavairāgyāḥ pravrajyāṃ vṛjinojjhitāḥ ādāya a.ka.203ka/84.48; pātakaḥ, o kam — rnam pa kun tu gsol btab kyang/ /bdag ni sdig pa mi byed do// sarvathā prārthyamāno'pi na kariṣyāmi pātakam a.ka.290ka/37.30; paṅkaḥ śrī.ko.164kha; kalkaḥ śrī.ko.164ka; adharmaḥ—sdig pas 'jigs nas de dag kun/ /gal te de ni mi byed na// tānyadharmabhayādvā yadyayaṃ na karoti jā.mā.135ka/156; kaluṣam — bdag ni sdig pa byed de la/ /grogs po yis ni snying rje mdzod// tasya me kuru kāruṇyaṃ sakhe kaluṣakāriṇaḥ a.ka.169ka/19.61; kilbiṣam — de mthong sdig pa zad gyur pa// tatsaṃdarśanakṣīṇakilbiṣaiḥ a.ka.55kha/6.26; duṣkṛtam — rang gi sdig gis srog ni chad ma gyur// na ca yānti nāśaṃ dhṛtā duṣkṛtaiḥ svaiḥ jā.mā.176ka/204; duritam — sdig pa ma lus pa spangs pa prahīṇāśeṣaduritāḥ ta.pa.322kha/1112
  2. = sdig pa nyid kāluṣyam — de mthong sdig pa nyams pa yis/ /zhabs la btud de rab tu smras// taddṛṣṭinaṣṭakāluṣyaḥ provāca caraṇānataḥ a.ka.82kha/8.38
  3. = karka Ta karkaṭaḥ, jalajantuviśeṣaḥ — khyu mchog nyams las 'khrig pa'i bya ba la/ /rab tu sbyor zhing sdig pas bzung ba bzhin// vṛṣavyapāyānmithunakriyāyāṃ samudyataḥ karkaṭadurgraheṇa a.ka.219ka/88.56; kulīraḥ — syāt kulīraḥ karkaṭakaḥ a.ko.1.12.21; kau bhūmau līyata iti kulīraḥ līṅ śleṣaṇe kulīḥ paralokāya īrayatīti vā a.vi.1.12.21
  4. = sdig pa r+ya can vṛścikaḥ — sdig pa dang ni byi ba sna tshogs dang// vicitrikā vṛścikamūṣikāśca sa.pu.34ka/56
  5. vṛścikaḥ, rāśiviśeṣaḥ — lho ru glang dang karka Ta dang bu mo dang sdig pa dang chu srin dang nya'i khyim la dakṣiṇe vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau vi.pra.237kha/2. 40
  6. tarjanam — bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o// vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha/68; tarjanā — dge slong nga rgyal can dag khro ba dang/ /de bzhin gshe zhing sdig pa'ang bzod par byed// adhimānaprāptānāṃ kṣamanti bhikṣuṇām ākrośa paribhāṣa tathaiva tarjanām sa.pu.6kha/8;

{{#arraymap:sdig pa

|; |@@@ | | }}