sdig pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdig pa can
*vi. pāpī — sdig pa can gyi sems ni min// na tu cittāni pāpinām a.ka.264kha/97.5; de nas sdig can de yis de/ /bsil ba'i tshal gyi dur khrod du/ /rab tu bskyal tshe tataḥ śītavanaṃ tasyāṃ śmaśānaṃ tena pāpinā prāpitāyām a.ka.88ka/9.19; pāpaḥ — sdig can rnams kyi sdig pa ni/ /shin tu sbas kyang phyogs rnams rgyug/ dikṣu dhāvati pāpānāṃ suguptamapi pātakam a.ka.80kha/8.16; pāpakaḥ — smon lam log pas bslang ba'i sems sdig pa can bskyed kyis mithyāpraṇidhānasamutthaṃ pāpakaṃ cittamutpāditam vi.va.131kha/1. 20; phyogs dang phyogs mtshams su yang sdig pa can gyi mi snyan pa 'byung ba'i phyir ro// digvidikṣu ca pāpakāvarṇaniścaraṇāt sū.bhā.221ka/129; pāpātmā — sdig can rnams kyis bdag ni khrid bzhin du// pāpātmabhirvipratikṛṣyamāṇaḥ jā.mā.112kha/131; pāpikā — gya gyu ci yin sdig can lta// kiṃ kuṭilam ? pāpikā dṛṣṭiḥ abhi.bhā.250kha/846; pāpīyān — bdud sdig can māraḥ pāpīyān a.sā.289ka/163; pāparataḥ — bdag cag ni ma dad pa sdig pa can sangs rgyas dang chos dang dge 'dun gyis spangs par gyur pa'o// aśrāddho'bhūvaṃ pāparato buddhadharmasaṅghaparivarjitaḥ kā.vyū.216kha/276; kaluṣaḥ — bud med sdig pa can rnams lo// kaluṣāḥ kila yoṣitaḥ a.ka.267ka/32.22; bahukalmaṣaḥ — sdig can rnams kyis ma rnyed pa/ /de bzhin gshegs gsungs rin chen yin// tathāgatavacoratnamalabdhaṃ bahukalmaṣaiḥ ta.sa.122ka/1063; duṣkṛtī — nor las byung ba'i grong du bdag /sdig can phyugs dag skyong bar gyur// abhavaṃ vāsavagrāme duṣkṛtī paśupālakaḥ a.ka.168ka/19.53; kṛtaghnaḥ — nor de 'byor tshogs sdig pa can/ /bram ze tadvittapūrṇavibhavo brāhmaṇaḥ…kṛtaghnaḥ a.ka.207kha/23.52; nṛśaṃsaḥ — sdig can yun ring nas 'ongs pa/ /bdag mthong rgyal po'i bu mo de// rājaputrī cirāyātaṃ nṛśaṃsamavalokya mām a.ka.104ka/10.48;

{{#arraymap:sdig pa can

|; |@@@ | | }}