sdod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdod
kri. (varta., bhavi., vidhau; bsdad pa bhūta.; aka.)
  1. tiṣṭhati — bcom ldan 'das gshegs na ni 'gro la/ gzhes na ni sdod do// bhagavantaṃ ca gacchantamanu gacchati, tiṣṭhantaṃ tiṣṭhati a.śa.65ka/57; pratitiṣṭhati — phyogs gang du 'khor lo rin po che de sdod pa yasmiṃśca pradeśe taccakraratnaṃ pratitiṣṭhati vi.va.137kha/1.26; āste — gzhon nu gsar pa phyi na sdod// bahirāste yuvā navaḥ a.ka.8kha/50.79; pratīkṣate ma.vyu.6617
  2. pratīkṣatām — skad cig sdod pratīkṣasva kṣaṇam a.ka.144kha/68.39; dra. sdod cig
  3. = sdod pa/

{{#arraymap:sdod

|; |@@@ | | }}