sdom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdom pa
*kri. karoti puñjam — de thams cad gcig tu bsdus te cha gcig tu byed do// gcig tu bzlum mo// gcig tu sdom mo// tatsarvamekadhyamabhisaṃkṣipyaikaṃ bhāgaṃ karotyekaṃ piṇḍamekaṃ puñjam abhi.sa.bhā.89ka/122;
  • saṃ.
  1. = 'ching ba bandhanam — sdom pa ji snyed yod pa de dag gis sgo ma bsdams par 'gro bar mi bya nābaddhvā yāvadbhāvaṃ bandhanaiḥ dvāraṃ prakrāmeta vi.sū.98ka/118
  2. = gcig tu 'jog pa saṅkalanam — sdom zhes bya ba ni don ci zhe na/ gcig tu rnam par 'jog pa zhes bya ba'i tha tshig go/ saṅkalanamiti ko'rthaḥ? ekatvena vyavasthāpanamiti yo'rthaḥ abhi.sphu.149ka/868; spangs pa sdom pa'i phyir prahāṇasaṅkalanāt abhi.bhā.22ka/947; sdom pa'i sems saṅkalanacittam sū.bhā.190ka/88
  3. yamaḥ — 'di rnams las gcig ni sdom pa'i rang bzhin yin no// eṣāmekaṃ yamasvabhāvam sū.bhā.204ka/106; saṃyamaḥ — mngon par mtho ba ni sbyin pa dang dul ba dang sdom pa la gnas pas 'thob par 'gyur gyi dānadamasaṃyamādayastvabhyudayāya jā.mā.66ka/76; bsnyen pa ste lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa'o// sevā kāyavākcittabrahmacaryasaṃyamaḥ vi.pra.64kha/4.113; 'dir sngags kyi bzlas pa zhes pa ni srog sdom pa ste iha mantrajāpo nāma prāṇasaṃyamaḥ vi.pra.64kha/4.113; yamanam — sdom pa ni rnam par g.yeng ba las sems yang dag par sdom pa'o// yamanaṃ vikṣepataḥ saṃyamanaṃ cittasya abhi.sa. bhā.76kha/105; niyamaḥ — 'tshe med sdom pas bcings gyur pa// ahiṃsābaddhaniyamāt a.ka.240kha/91.17
  4. saṃvṛttiḥ — sbyin pa ni bslab pa'i sdom pa zhes bya bas so// śikṣāsaṃvṛttiriti dānam vi.sū.11kha/12; dge slong dag gis gso sbyong gcig pa'i gnas kyi sdom pas mtshams chen po gcad pa rjes su gnang ngo// anujānāmi, bhikṣubhirekapoṣadhāvāsasaṃvṛttyā mahatī sīmā baddhavyā vi.va.138kha/2.116
  5. saṃvaraṇam, saṃrodhaḥ — 'chal pa'i tshul khrims kyi rgyu sdom zhing 'gogs pas na sdom pa'o// dauśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ abhi.bhā.176ka/605
  6. uddānam—sdom pa'i tshigs su bcad pa uddānagāthā abhi.sa.bhā.9kha/11
  7. sādanam, tamasaḥ kāryam — mun pa'i 'bras bu ni zhum pa dang sgrib pa dang sdom pa dang rnam par 'tshe ba dang lci ba rnams yin no// (?) dainyāvaraṇasādanādhvaṃsabībhatsagauravāṇi tamasaḥ kāryam ta.pa.150kha/27;
  • pā.
  1. saṃvaraḥ—rnam rig min rnam gsum shes bya/ /sdom dang sdom pa min dang gzhan/ /sdom pa so sor thar zhes bya// avijñaptistridhā jñeyā saṃvarāsaṃvaretarā saṃvaraḥ prātimokṣākhyaḥ abhi.ko.12ka/605; byang chub sems dpa'i sdom pa yongs su sbyangs pa'i phyir bodhisattvasaṃvarapariśodhanāt sū.bhā. 190ka/88; bsdams par bya ba'am 'dis sdom par byed pas na sdom pa ste saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ bo.pa.43ka/2; 'chal pa'i tshul khrims kyi rgyu sdom zhing 'gogs pas na sdom pa'o// dauśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ abhi.bhā.176ka/605
  2. saṃvaram, mahāsukhajñānam — sangs rgyas kun gyi sdom pa ni/ /e ba~M rnam par rab tu gnas// saṃvaraṃ sarvabuddhānāmevaṃkāre pratiṣṭhitam he.ta.16kha/52; saṃvarāṇi mahāsukhajñānāni yo. ra.142;

{{#arraymap:sdom pa

|; |@@@ | | }}