sdong bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sdong bu
# kāpraḍaḥ — dus kyis byas pa ste/ dper na yang sa bon dang chu (?)dang myu gu dang sdong bu dang me tog dang 'bras bu la sogs pa lta bu yin kālakṛto vā yathā bījāṅkurakāṇḍapuṣpaphalādīnām ta.pa.209kha/889; sa bon la brten nas myu gu/ myu gu la brten nas sdong bu bījaṃ pratītyāṅkuraḥ, aṅkuraṃ pratītya kāṇḍaḥ abhi.sa.bhā. 25kha/35; nālam—pad ma'i sdong bu lo ma ze ba'i snying po dang// padmanāladalakesarakarṇikānām jā.mā.132ka/152; dapraḍaḥ ma.vyu.6223; kaḍambaḥ — kaḍambaśca kalambaśca a.ko.2.9.35; kaḍyate tvacamutsṛjya bhakṣyate kaḍambaḥ, kalambaśca kaḍ ghasane śākanālanāmāni a.vi.2.9.35
  1. kandaḥ — dper na chu shing gi sa bon dang sdong bu las skye ba can lta bu'o// yathā kadalī bījakandodbhavā pra.vṛ.273kha/15; gapraḍaḥ — de rtsa ba dang sdong bu dang lo ma dang me tog dang 'bras bu'i sman gyis bkur sti byas sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyate vi.va.156kha/1.45
  2. vartiḥ, o rtī — lag par sgron me'i sdong bu rab 'bar bzhin// pāṇau pradīptāmiva dīpavartiḥ a.ka.118kha/65.13; gal te sdong bu la sogs bzhin/ /nyes pas mi mthun lus rgyu min// na doṣairviguṇo deho heturvartyādivad yadi pra.a.65kha/74; gang gi grags pa ga pur gyi/ /sdong bus phyogs ni mun bral byas// yaścakre kīrtikarpūravartyā vitimirā diśaḥ a.ka.34kha/54.5; tūlī — dper na khab dang sdong bu'i tshogs la reg pa lta bu dang sūcītūlīkalāpasparśavat abhi.bhā.63kha/181.

{{#arraymap:sdong bu

|; |@@@ | | }}