sel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sel ba
* kri. (varta.; saka.; bsal bhavi., bhūta., sol vidhau) apanayati — sems can sdug bsngal ba rnams kyi sdug bsngal sel ba (sattvānāṃ) duḥkhamapanayati duḥkhitānām bo.bhū.110kha/143; avakarṣayati — me togrnyis pa de dag sel to// taṃ jīrṇapuṣpamavakarṣayanti sa.pu.60ka/105; vinodayati — lta bar gyur pa yang sel to// dṛṣṭikṛtāni vinodayanti śi.sa.106kha/105; apodyate — ji ltar don shes rgyu las byung/ /yon tan shes pa dag gis sel// yathārthajñānahetūtthaguṇajñānādapodyate ta.sa.109kha/954; ruṇaddhi — bsod nyams sel bas snying rje ba'o// kaṃ ruṇaddhīti karuṇā tri.bhā.157ka/59; vidhamati ma.vyu.2583 (48kha); kāṣayati — rang gi nyon mongs pa dang gzhan gyi nyon mongs pa rnams sel ba svakleśāṃśca parakleśāṃśca kāṣayati śi.sa.54kha/52; vidhamayati — ma rig pa'i mun pa chen po mi sel avidyāmohā(mahā bho.pā.)ndhakāraṃ ca na vidhamayanti da.bhū.213kha/28; śāṭayati ma.vyu.2423 (46kha); hanti — sbyin pas skye bo dman pa rnams kyi gdung ba sel dānena dīnajanatāvyasanāni hanti a.ka.275ka/102.1; samavahanti ma.vyu.2421 (46kha); hanyate — mun pa chen po ni snang ba chung ngus 'joms la phra mo ni chen pos sel audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate, sūkṣmaṃ cādhimātreṇa abhi.bhā.19kha/938
  • saṃ.
  1. apanayaḥ — the tshomsel ba saṃśayāpanayaḥ he.ta.12ka/36; apanodaḥ — snam bu ni grang ba sel ba la sogs pa'i 'bras bu nus kyi/ snal ma rnams ni ma yin no// śītāpanodādikāryasamarthaḥ paṭaḥ, na tantavaḥ ta.pa.259kha/236; nirākriyā — 'di las skad cig ma 'jig pa sel bar ga la 'gyur kuto'smāt… kṣaṇabhaṅganirākriyā sidhyate ta.pa.242ka/199; vinivṛttiḥ — de nyid don la brten nas ni/ /sel ba dag gi dngos nyid min// tāttvikīṃ samupāśritya vinivṛttyoravastutām ta.sa.40kha/415; vyavacchedaḥ — 'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la gzhan sel ba yod pa ma yin no// gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu nānyavyavacchedo gamyate ta.pa.334ka/383; nirghātaḥ — lta ba ngan pa sel ba zhes bya ba kudṛṣṭinirghātanāma ka.ta.2229; saṃnyāsaḥ — phyogs dgag pa la dam bca' ba'i don sel ba ni/ dam bca' ba'i don sel ba ste pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ vā.nyā.344ka/92; apanayanam — gzhan dag(gi ) … 'jigs pa'i sdug bsngal sel bas gzhan la phan 'dogs pa pareṣāṃ… bhayaduḥkhāpanayanāt paramanugṛhṇāti bo.bhū.39ka/50; dam bca' ba'i don sel ba pratijñātārthāpanayanam vā.nyā.344ka/92; nirākaraṇam — zhe sdang yang dgra bo sel bar byed pas bde ba'i rgyu yin no// dveṣo'pi vairinirākaraṇakāraṇaṃ sukhasya pra.a.111ka/119; vyapohanam — de las gzhan pa'i rnam grangs pa/ /de yis sel bar 'gyur ba yin// tadanyasya vikalpāderbhavet tena vyapohanam ta.sa.43ka/434; vinodanam — 'gyod pa sel ba dang gdams ngag dang rjes su bstan pa la nus pa can kaukṛtyavinodanāvavādānuśāsanīsamarthānām bo.pa.99kha/67; vinodanā — nyon mongs sel ba ni byang chub sems dpa'i rab tu zhi ba ste kleśavinodanā bodhisattvasya praśamaḥ sū.vyā.149ka/31; mya ngan sel ba śokavinodanā bo.bhū.75kha/97; prativinodanam — gdul ba rnams kyi the tshom skyes so cog sel ba vineyānāmutpannotpannānāṃ saṃśayānāṃ prativinodanam bo.bhū.31kha/38; haraṇam — gzir ba thams cad sel la chags/ /skye rgu'i pha dang mtshungs par gyur// sarvārtiharaṇāsaktaḥ prajānāṃ janakopamaḥ a.ka.268ka/99.4; śamanam — 'gro ba'i dbul ba sel ba yi/ /mi zad gter yang 'di yin no// jagaddāridryaśamanaṃ nidhānamidamakṣayam bo.a.7kha/3.28; niṣkarṣaṇam — rlung las gyur pa dang mkhris pa las gyur ba la sogs pa'i skyon rnams sel ba vātapittādīnāṃ doṣāṇāṃ niṣkarṣaṇam abhi.sphu.183kha/938; nivartanam — nyes pas byas pa'i rnam par 'gyur ba sel nus pa doṣakṛtavikāranivartanaṃ samarthasya pra.a.68kha/76; nirasanam — gnas ngan len gyi mtshan nyid dag dug sman chen pos dug bzhin du sel ba'i phyir ro// dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt sū.vyā.146kha/26; nirvāsanam — bsal ba'i phyir bsgom pa ni bsal ba'i don du bsgom pa ste/ /kun 'byung ba'i gnas skabs su mi dge ba'i chos sel ba'i phyir ro// nirdhāvanāya bhāvanā nirdhāvanabhāvanā, samudācārāvasthākuśaladharmanirvāsanāt abhi.sa.bhā.60kha/83; vidhamanam — ye shes 'od zer gyis/ /mun pa sel phyir jñānaraśmibhiḥ tamovidhamanāt ra.vi.116kha/81; tiraskaraṇam — khro ba'i tsha ba sel ba dang rma 'byin pa'i sems 'ongs pa sel ba dang zhi bar brjod pa'i phyir bzod pa'o// krodhakṣāratiraskaraṇāt kṣaticittāgatitiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṃ kṣāntiḥ abhi.sa.bhā.76kha/105; nirghātanam — nan tan la ni dgra sel ba'i 'du shes pratipattiṣu śatrunirghātanasaṃjñā bo.pa.107kha/77; nirvahaṇam — dug sel sgom pa'i rim pa zhes bya ba viṣanirvahaṇabhāvanākramanāma ka.ta.2421; praṇudanam — nyon mongs g.yul du 'jug tshe lha min g.yul rgyal rtsed mo sel ba saṃgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanam ra.vi.123kha/102
  2. = sel ba nyid apanayanatā — rigs kyi bu byang chub kyi sems nirnyog pa thams cad sel bas nor bu rin po che chu 'dang lta bu'o// bodhicittaṃ hi kulaputra…udakaprasādamaṇiratnabhūtaṃ sarvakāluṣyāpanayanatayā ga.vyū.310kha/397; vidhamanatā — mi shes pa sel ba ajñānavidhamanatā śi.sa.108ka/106; apakarṣikatvam — dga' ba dang bde ba bskyed pa ni log par nges pa sel ba'i phyir ro// prītisukhasañjananī mithyāniścayāpakarṣikatvāt sū.vyā.183ka/78
  • pā.
  1. apohaḥ — des na sel ba sgra'i don yin no zhes bya bar grub bo// tenāpohaḥ śabdārtha iti prasiddham ta.pa.311kha/338
  2. viṣkambhaḥ, yogabhedaḥ — sel ba dangkhon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no// viṣkambhaḥ… vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36

{{#arraymap:sel ba

|; |@@@ | | }}