sems par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems par 'gyur
# cintāṃ vrajati — rmi lam gyi gnas skabs su ma mthong ba'i yul bems po ma yin pa rnams la sems par 'gyur te yon tan dbang gis svapnāvasthāyāmadṛṣṭaviṣayeṣvajaḍeṣu cintāṃ vrajati guṇavaśāt vi.pra.61kha/4.108
  1. maṃsyate — lha'i bu de dag chos nyan pa na chos smra ba de'i spobs pa nye bar bsgrub bo snyam du sems par 'gyur ro// te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante a.sā.75ka/42; cintayiṣyati — lha yi dbang po mchog de dag/ /thams cad 'di snyam sems par 'gyur// te'pyevaṃ cintayiṣyanti devendrāḥ sarva uttamāḥ su.pra.42kha/85; samanvāhariṣyati — sems can de dag la lha mo chen mo dpal sems par 'gyur tānsattvāñchrīrmahādevī samanvāhariṣyati su.pra.31kha/61
  2. vyavasyet — mkhas pa su zhig chus btab pa'i bde ba chung ngus 'bras bu bde ba yin no snyam du sems par 'gyur ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet abhi.bhā.3kha/878.

{{#arraymap:sems par 'gyur

|; |@@@ | | }}