seng ge

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
seng ge
* saṃ.
  1. siṃhaḥ, jantuviśeṣaḥ — seng ge dang stag dang gzig dang spyang ki dangsha mang po za ba'i skye gnas dang siṃhavyāghradvīpivṛka…pracuramāṃsādayoniṣu la.a.155kha/102; srog chags seng ge ni dud 'gro'i skye gnas su skyes pa'i srog chags thams cad kyi nang na rtsal che ba dang gzengs mtho ba dang brtan pas pha rol gnon pa siṃhaḥ prāṇī sarveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrāntaḥ utsāhī dṛḍhaparākramaḥ śrā.bhū.42ka/106; seng ge gdong lnga ri dwags dbang/ /ral can 'phrog byed ha r+ya'i mig// siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ a.ko.166ka/2.5.1; hastyādikaṃ hinastīti siṃhaḥ hisi hiṃsāyām a.vi.2.5.1; hariḥ — rgyang nas mchongs pa'i seng ge dag gis glang po'i dbang po bzhin/ /nyams pa ma tang ga ni g.yul du 'joms pa nyid rig mdzod// ārānnipatya hariṇeva mataṅgajendramājau mataṅgahatakaṃ hatameva viddhi nā.nā.239kha/130; kesarī— seng ge dag kyang rab tu spa gong 'gyur// durāsadaṃ kesariṇo'pi te bhavet jā.mā.208ka/242; mṛgarājaḥ — e na'i byin pa mnyam med bcom ldan 'das/ /glang po'i rgyal po rma bya seng ge'i stabs// eṇeyajaṅgha bhagavannasamā gajarājabarhimṛgarājagato śi.sa.172ka/169
  2. = seng ge mo siṃhī — seng ge'i nu 'og ri dwags phrug gu rgyu ba dben pa'i nags tshal 'dir// vivikte'smin siṃhīstanatalavaladbālahariṇe vane a.ka.44kha/56.28
  3. = seng ge nyid siṃhatā — bram ze'i khye'u la sogs pa la seng ge la sogs pa bzhin no// māṇavakādiṣu siṃhatādivat ta.pa.204kha/877
  • pā.
  1. siṃhaḥ i. rāśiviśeṣaḥ — khyim sum cu rtsa drug la 'di lta ste/ lug dangseng ge dangtha ma ste ṣaṭtriṃśad rāśayaḥ; tadyathā—meṣaḥ…siṃhaḥ…adhamaśceti ma.mū.105ka/14; vi.pra.237kha/2.40 ii. lagnabhedaḥ — de bzhin du seng ge'i dus sbyor la nam mkhar ma ste byang gi sgo ru'o// tathā siṃhalagne ākāśe ma, uttaradvāre vi.pra.193kha/5.29 iii. saṃkrāntibhedaḥ — seng ge'i 'pho ba'i zla ba'i nyin zhag sum cu po rnams kyis nya yig la sogs pa dbyangs dang bcas pa rnams spyod do// bu mo'i 'pho ba'i nyin zhag rnams kyis siṃhasaṃkrāntimāsadinaistriṃśadbhirñakārādīnsamātrāṃścarati kanyāsaṃkrāntidinaiḥ vi.pra.161kha/1.8 iv. yogijātiviśeṣaḥ — de bzhin du rnal 'byor pa yang rnam pa lnga ste/ seng ge dang ri dwags dang rta dang khyu mchog dang glang po che ste rigs kyi dbye ba las so// evaṃ yogyapi pañcadhā—siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140
  2. siṃham, hastacihnaviśeṣaḥ — pu k+ka sI g.yas seng ge ste/ /g.yon pas dgra sta de bzhin no// pukkasyā dakṣiṇe siṃhaṃ vāme paraśustathā he.ta.24kha/80
  • nā. siṃhaḥ
  1. tathāgataḥ — shin tu brtan pa'i 'jig rten gyi khams na de bzhin gshegs pa seng ge bzhugs pa'ang mthong ngo// supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66
  2. bodhisattvaḥ — byang chub sems dpa' sems dpa' chen po seng ge siṃhena ca bodhisattvena mahāsattvena sa.pu.2kha/2; ga.vyū.267kha/347
  3. rājakumāraḥ — ji skad du seng ges zhus pa las/ bcom ldan 'das la rgyal bu seng ges zhus pa tadyathāryasiṃhaparipṛcchāyāṃ siṃhena rājakumāreṇa bhagavānpṛṣṭaḥ śi.sa.5ka/6
  4. senāpatiḥ — de nas dmag dpon seng ge'i mna' ma grags ldan ma zhes bya ba gzugs bzang zhing blta na sdug la mdzes pa zhig yod pa atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā a.śa.5kha/4
  5. mantriputraḥ — de nas dus kyis blon po'i bu/ /gzhon par gyur pa seng ge yi/ /bu mo yon tan ldan ma ni/ /mdzes ma tsai la zhes pa btsas// atha kālena siṃhasya mantrisūnoḥ kanīyasaḥ ajāyata sutā kāntā cailā nāma guṇocitā a.ka.177kha/20.23

{{#arraymap:seng ge

|; |@@@ | | }}