ser skya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ser skya
* vi. kapilaḥ — gzi byin ser skya rgya chen tshogs kyis phyogs ni ser byed pas// kapilavipulatejaḥpuñjapiñjīkṛtāśaḥ a.ka.309ka/108.157; gser mdog ser skya skyer kha dang/ /dkar ser ngur kha gi wang mdog// kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau a.ko.139kha/1.5.16; kapivarṇaṃ lātīti kapilaḥ a.vi.1.5.16; piṅgaḥ — ser skya'i 'od kyis 'khri shing gi/ /tshogs kyi phyogs rnams ser skyar byas// cakruḥ piṅgaprabhāvallīkalāpakapilā diśaḥ a.ka.41ka/4.54; piṅgalaḥ ma.vyu.2090 (42ka); mi.ko.14ka; piśaṅgaḥ — skyes bu ser skya de yang lha sbyin no// piśaṅgapuruṣaḥ sa ca devadattaḥ a.ka.42ka/55.56; pāṇḍuraḥ — skya ser ser skya dkar skya 'o// hariṇaḥ pāṇḍuraḥ pāṇḍuḥ a.ko.139kha/1.5.13; paṇyate stūyate pāṇḍaraḥ paṇa vyavahāre stutau ca paṇḍate mano'sminniti vā paḍi gatau pāṇḍuḥ, pāṇḍuraśca a.vi.1.5.13
  • saṃ.
  1. = ser skya pa kāpilaḥ, sāṃkhyaḥ — 'dis ni ser skya la sogs kyi/…sems med/ /sogsdpyad pa yin// etena kāpilādīnāmacaitanyādi cintitam pra.vā.108ka/1.19
  2. bāhuleyaḥ — khra bo las ni gzhan nyid du/ /ser skya dang ni rta dag mtshungs// śābaleyācca bhinnatvaṃ bāhuleyāśvayoḥ samam ta.sa.35ka/369; khra bo yi ni ngo bo gang/ /de ni ser skya la yod min// yadrūpaṃ śābaleyasya bāhuleyasya nāsti tat pra.vṛ.298ka/43;
  1. kapilaḥ , maharṣiḥ — de nas gzhon nu thams cad ni/… thub pa che/ /ser skya zhes pa'i gnas su song// tataḥ sarve…kumārāḥ kapilākhyasya maharṣerāśramaṃ yayuḥ a.ka.233kha/26.15
  2. kapilam, nagaram — grong khyer ser skya zhes par ni/ /n+ya gro d+ha yi nags tshal gnas/ /sngon tshe 'khor ni stong phrag la/ /bcom ldan 'das kyis chos bstan mdzad// purā parṣatsahasrāṇāṃ nyagrodhopavanasthitiḥ kapilākhye pure cakre bhagavān dharmadeśanām a.ka.70kha/7.2
  3. kapilā, kinnarakanyā — 'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/ mi'am ci'i bu mo yid ces bya ba dangmi'am ci'i bu mo ser skya zhes bya ba dang tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni; tadyathā—manasā nāma kinnarakanyā… kapilā nāma kinnarakanyā kā.vyū.202kha/260
  4. piṅgalaḥ i. nāgarājaḥ — klu'i rgyal po ser skya piṅgalo nāgarājā ma.vyu.3240 (56ka) ii. nāgaḥ ma.vyu.3315 (57ka)
  5. piṅgalā, diggajabhāryā — phyogs kyi glang po'o/ /glang mo chu 'dzin dmar ser dang/ /ser skya dpe med rim pa las// diggajāḥ kariṇyo'bhramukapilāpiṅgalānupamāḥ kramāt a.ko.133kha/1.3.4; piṅgalavarṇo'syā astīti piṅgalā a.vi.1.3.4.

{{#arraymap:ser skya

|; |@@@ | | }}