sgra gcan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgra gcan
rāhuḥ
  1. nā. asurendraḥ — tadyathāpi nāma sūryo devaputra udayamāno na tiṣṭhati jātyandhadoṣeṇa…na tiṣṭhati rāhvasurendradoṣeṇa śi.sa.153ka/148; ga.vyū.104ka/193
  2. nā. navagraheṣu ekaḥ — kāntaṃ yaśodharāsūta rāhugraste niśākare a.ka.25.72
  3. pā. dhūmādidaśanimitteṣu ekam — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedena vi.pra.65kha/4.115
  4. pā. nāḍībhedaḥ — srog gi dbu ma'i sgra gcan gyi rtsa ni rdo rje'i rigs prāṇe madhye rāhunāḍī vajrakulam vi.pra.231kha/2.28.

{{#arraymap:sgra gcan

|; |@@@ | | }}