sgrib pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgrib pa
* kri. (varta.; saka.; bhavi.. bsgrib pa/bhūta. bsgribs pa/vidhau sgribs) ācchādayati — doṣamācchādayatyeva rāgaśeṣaḥ śarīriṇām a.ka.14. 143; chādyate — aho mohānubandhena dūrasthairapi dehinām ālokaśchādyate mūrkhaiḥ meghairiva vikāribhiḥ a.ka.9.24
  • saṃ.
  1. chādanam — chādanād avidyayā yathābhūtadarśanāvabandhanāt ma.bhā.3kha/1.11; ācchādanam — dvitīyakāṇḍe'pyuktakrameṇa tama ācchādanakriyā vi.pra.160ka/81.8; pracchādanam — sarvo'yaṃ durmatīnāmasāmarthyapracchādanopāyaḥ vā.ṭī.152-4-8/66; chadaḥ — so sgrib daśanacchadaḥ kā.ā.3.134; varaṇam — ye ca prakṛtyā jaḍamatayasteṣāṃ varaṇamupajāyate ta.pa.163ka/47; pravāraṇam śrī.ko.185ka; ārambaṇam — na hi kvacid bodhisattvānāṃ mahāsattvānāṃ saṅgo vā ārambaṇaṃ vā saṃvidyate a.sā.424ka/239; apidhānam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam apidhānatirodhānapidhānācchādanāni ca a.ko.1.3.13; paṭalam — kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat ra.vi.116ka/80; timiraḥ — mi shes sgrib pas ldongs gyur pa'i ajñānatimirāndhānām gu.si.9.34
  2. pā. i. āvaraṇam — nyon mongs pa'i sgrib pa kleśāvaraṇam ta.pa.125ka/699; āvṛtiḥ — kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā bo.a.9.55 ii. nivaraṇam — sgrib pa lnga pañcanivaraṇāni abhi.sphu.137kha/851; nivāraṇam — sgrib pa lnga pañcanivāraṇam sū.a.226ka/136; nīvaraṇam — nīvaraṇānāṃ viṣkambhanatā śi.sa.107kha/106
  3. nīvaraṇam, saṃkhyāviśeṣaḥ ma.vyu.6511; *niravadyam — bgrang rtogs phrag brgya na sgrib pa zhes bya'o śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate la.vi.76kha/103.

{{#arraymap:sgrib pa

|; |@@@ | | }}