sgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgrub pa
* kri. (varta.; saka.; bhavi. bsgrub pa/ bhūta. bsgrubs pa/ vidhau sgrubs) sidhyati — evaṃ hi… tat kāryaṃ sidhyati vā.ṭī.148-5-4/18; upārjayati — rnyed pa sgrub lābham upārjayati śi.sa. 148kha/143; vidadhati — vidadhati nṛṇāmāsthām a.ka.67.22; ānayati ma.vyu.7652; yang dag par sgrub samudānayati śi.sa.171ka/168; sādhyate — yadi tāvat kāraṇamātrasyāstitvaṃ sādhyate, tadā siddhasādhyatā ta.pa.165ka/50; pratipadyate — pratipadyate nirvāṇamanayeti pratipat abhi.sphu.252ka/1058; vidhīyate — na tu tatra kiñcid vidhīyate ta.pa.240kha/195
  • saṃ.
  1. sādhanam — kuruṣva tasmād guṇasādhanaṃ dhanaṃ śivāṃ ca loke jā.mā.354/207; prasādhanam — anekānityavijñānapūrvakatvaprasādhanāt ta.sa.4kha/63; siddhiḥ — tasya siddhiḥ pratipattiḥ, sādhanam vā.ṭī.52kha/5; prasiddhiḥ — saṃsthānamātrārthakriyāprasiddhāvanyadeva jñānaṃ pramāṇamanumānam pra.a.3kha/5; pratipattiḥ — gzhan gyi don sgrub pa parārthapratipattiḥ sū.a.143kha/21; saṃprapattiḥ — adhimuktirbhavati suvipulā saṃprapattikṣamā ca sū.a.138kha/13; pratipat — mārga eva ca nyāyaḥ, pratipat, nairyāṇikaḥ abhi.sphu.251kha/1057; saṃpādanam — abandhyaḥ sarvathā aṣṭamyādiṣu bhūmiṣu sattvārthasya avaśyaṃ saṃpādanāt sū.a.210kha/114; niṣpādanam — svarūpaniṣpādanaṃ tu pariniṣpannasyeti vyāhatam pra.a.7kha/9; nirvartanam — kāryanirvartanayogyasya svabhāvasya sadā sattvāt vā.ṭī.56ka/9; samarthanam — tasya samarthanaṃ sādhyena vyāptiṃ prasādhya dharmiṇi bhāvasādhanam vā.ṭī.54kha/7; anuṣṭhānam — bya ba sgrub pa'i ye shes kṛtyānuṣṭhānajñānam sū.a.160ka/48; anuṣṭhā — niyojyadharmibhāvo hi tasyānuṣṭheyatā kutaḥ siddho'pi yadyanuṣṭheyo nānuṣṭhāviratirbhavet pra.a.7ka/9; nirhāraḥ — vividhe śubhanirhāre ratyā viharaṇāt sadā sarvatra bodhisattvānāṃ vihārabhūmayo matāḥ sū.a.255kha/175; abhinirhāraḥ — vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇād bodhisattvānāṃ bhūmayo vihārā ityucyante sū.a.255kha/175; nirhṛtiḥ — darśanasyāvavādasya sthitivikrīḍitasya ca praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ sū.a.227ka/137; samudāyanam ma.vyu.7211; ādhānam — nor sgrub pa dhanādhānam a.ka.35.4; arjanam — nor sgrub pa dhanārjanam jā.mā.139/81; upasaṃhāraḥ — adhobhūmisamatikrāntasya adhobhūmikaśukladharmopasaṃhāraḥ bo.bhū.14kha/16; ḍhaukanam — upasaṃhāro ḍhaukanam nyā.ṭī.83kha/227; vidhānam — tatsannidhānavidhānādhīnaṃ sutarāmavabhāsavat pra.a.16kha/19; utthāpanam — na khalu svavadhāya kṛtyotthāpanaṃ prekṣāvataḥ yuktam pra.a.131ka/140; bhāvanam — mi phyed sku gsum sgrub pa trikāyābhedyabhāvanam gu.sa.103kha/29; racanā — sna tshogs sgrub pa'i khyad par la vicitraracanābhede ta.sa.12kha/146
  2. pā. sādhanam — ānandādyaiḥ trivajrābjasamarasagatā bhāvanā sādhanaṃ syāt kā.ta.
  3. 113
  4. pā. pratipattiḥ — pratipattilakṣaṇe ślokaḥ, mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā sū.a.143ka/21
  5. pā. vidhiḥ — gcig la sgrub pa dang 'gag pa dag 'gal ba'i phyir ro ekatra vidhipratiṣedhayoḥ virodhāt ta.pa.219ka/907;
  • vi. sādhakaḥ — astitvasādhakā nāsti asti nāstitvasādhakam la.a.175ka/136; abhiṣiktastu sādhako dṛḍhaniścayaḥ gu.si.5.45/44; kārakaḥ — citrāprameyācintyaiśca sattvārthakārakam sū.a.160kha/49; āhārakaḥ — bde ba sgrub pa'i dge ba la sukhāhārake kuśale bo.bhū.103kha/132; sādhanī — kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī bo.a.1.4; nirvartikā — yo'syāḥ… janikāyā nirvartikāyā aśeṣo virāgo nirodhaḥ, ayaṃ duḥkhanirodhaḥ la.vi.200ka/303; āvahaḥ — zhi sgrub pa śāntyāvahaḥ ra.vi.123kha/102.

{{#arraymap:sgrub pa

|; |@@@ | | }}