sgyu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sgyu
# = g.yo sgyu kapaṭaḥ — sphuṭamapi kapaṭaṃ kārayediti sa eva bodhicittaviṣṇuḥ kārṣṇye bhāve māyāṃ kārayet vi.pra.224kha/2.8; kūṭam — sgyu tshong kūṭavāṇijyam bo.bhū.75ka/87; vyājaḥ mi.ko.128ka; śāṭhyam abhi.sphu.136kha/848; nikṛtiḥ — artho yato nikṛticittamato viruddham sū.a.189ka/86
  1. māyā i. parīttakleśabhūmikaḥ dharmaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.
  2. 27 ii. ṣaṭkleśamaleṣu ekaḥ — māyā śāṭhyaṃ madastathā pradāśa upanāhaśca vihiṃsā ceti abhi. ko.5.49; sgyu ni gzhan 'drid pa'o paravañcanā māyā abhi.bhā.233-4/845.

{{#arraymap:sgyu

|; |@@@ | | }}