shAkya'i rigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shAkya'i rigs
# śākyakulam — 'phags pa'i yul lum+bi nir shAkya'i rigs mi'i dbang po zas gtsang ma'i lha mo sgyu 'phrul chen mo'i lhums nas bltams pa ni gzhon nu don grub yin la āryaviṣayalumbinyāṃ śākyakule śuddhodananarendrasya mahāmāyādevīkukṣisambhūtaḥ siddhārthakumāraḥ vi.pra.126ka/1, pṛ.24; śākyavaṃśaḥ — ji ltar ci yis shAkya'i rigs/ /bu ram shing skyes ji ltar byung// śākyavaṃśa kathaṃ kena kathamikṣvākusambhavaḥ la.a.65kha/13
  1. śākyaḥ — ser skya'i grong khyer chen po de na shAkya'i rigs dang sems can gzhan dag 'khod pa thams cad kyang za zhing 'thung sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma, pibanti sma la.vi.40kha/53.

{{#arraymap:shAkya'i rigs

|; |@@@ | | }}