sha za

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sha za
* kri. māṃsaṃ bhakṣati — gang gis thub pa'i tshig 'das te/ /bsam pa ngan pa sha za na// yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ la.a.157kha/104;
  1. piśācaḥ — rtsed mo'i tshul ldan sha za sogs/ /de rnams ji ltar smras pa yin// krīḍāśīlapiśācādipraṇītāḥ syuḥ kathaṃ ca tāḥ ta.sa.131kha/1119; 'dod chags drag po'i sha za ni/ /chen pos rnam par rmongs pa des// tīvrarāgapiśācena mahatā sa vimohitaḥ a.ka.107kha/64.236; lha'am lhamo'amsha za'am sha za mo'am devo vā devī vā…piśāco vā piśācī vā la.a.156kha/106; piśācakaḥ — de na sha za mang po phan tshun rgyu// piśācakāstatra bahū bhramanti sa.pu.34kha/58; kravyād — brgya byin bcas pa'ang 'dir 'ching na/ /sha za sha ni za ba dang/ /mi yi 'jig rten smos ci dgos// badhnātīha saśakratām kiṃ punarmānuṣe loke kravyādāṃ piśitāśinām ma.mū.249kha/283
  2. māṃsabhakṣaṇam — sha za ba las rnam par ldog cing srin po'i rang bzhin dang bral nas snying rje can du 'gyur na apagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ la.a.153kha/100; māṃsādanam — bdag gis brjod la mna' byed pa/ /rang sha za zhes smra ba mo// mayokte śapathaṃ cakre svamāṃsādanavādinī a.ka.172kha/19.102;

{{#arraymap:sha za

|; |@@@ | | }}