shar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shar ba
* kri. udyayau — de nas bdud rtsi skyed pa ni/ … /sngo bsangs gdong gi khyad can shar// athodyayau sudhāsūtiḥ śyāmāmukhaviśeṣakaḥ a.ka.301kha/108.72;
  • saṃ.
  1. udayaḥ — zla ba shar ba'am zla ba nub pa'i tshe candrodaye candrāstamaye vā abhi.sphu.298ka/1155; nyi shar tshe sūryodaye a.ka.3ka/50.19; smin drug shar ba las kyang ni/ /snar ma nye ba yin par rtog// kṛttikodayataścāpi rohiṇyāsattikalpanā ta.sa.52ka/509; udgatiḥ — de'i gnas nye 'khor dang bcas pa nas gzhan na gnas pa la skya rengs shar na'o// tatsthānādanyatra sthitasyāruṇodgatau vi.sū.22kha/27; skya rengs shar na aruṇodgateḥ vi.sū.63kha/80; udgamanam — nyi ma shar ba'i 'o// sūryodgamane vi.sū.22ka/27
  2. ( shar bu ityasya sthāne) sūcikā ma.vyu.5590
  3. avasaṅgaḥ — mi 'gul bar bya ba'i phyir shar ba gzhug go// akampanāyāsyāmavasaṅgadānam vi.sū.94kha/113;
  • kṛ.
  1. uditaḥ — zla ba ni/ /dal bus shar ba nam mkha' dag// śanaiḥ indurgāmuditaḥ a.ka.219ka/24.127; gdugs shar na sems can rnams kyi bya ba thams cad shin tu mang bar 'gyur ro// āditye udite sattvāḥ karmakriyāsu pracurā bhavanti śi.sa.157kha/151; samuditaḥ — samuditaḥ shar ba 'am 'dus pa'am spyi ma.vyu.6902 (98kha); udgataḥ — aruṇodgatam skya rengs shar ba ma.vyu.8237 (114kha); samudgataḥ lo.ko.2343
  2. prodayamānaḥ — blo rnam par dag pa khyod ni gdugs dang por shar ba ltar lhang nge ba'o// abhivirocase tvaṃ viśuddhabuddha (ddhi bho.pā.) sūrya iva prodayamānaḥ la.vi.161ka/242;

{{#arraymap:shar ba

|; |@@@ | | }}