shes pa nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes pa nyid
# i. jñānatvam — mtshungs pa ni shes pa nyid kyis mtshungs pa yang yin la/ bar ma chod pas de ma thag pa yang yin no// de'ang yin la rgyu nyid kyis na rkyen yang yin pas de ma thag pa'i rkyen te samaścāsau jñānatvena, anantaraścāsau avyavahitatvena, sa cāsau pratyayaśca hetutvāt samanantarapratyayaḥ nyā.ṭī.43ka/59; jñānatā — shes nyid ce na de lta na/ /skyes kun gcig tu thal bar 'gyur// jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate bo.a.33ka/9.67 ii. jñātatvam—gzhan dag ni gtan tshigs mtshan nyid drug pa'o zhes zer te/ gsum po de dag dang gnod par ma byas pa'i yul can nyid dang grangs gcig pa brjod par 'dod pa can nyid dang shes pa nyid ces bya ba yin no// ṣaḍlakṣaṇo heturityapare trīṇi caitāni abādhitaviṣayatvam, vivakṣitaikasaṃkhyatvam, jñātatvaṃ ca he.bi.251kha/68 iii. vettṛtvam — sde snod dag shes pa nyid dang piṭakānāṃ vettṛtvam vi.sū.91kha/109
  1. jñānameva — don la rnam par rig pa ni/ shes nyid brjod pa ma yin nam nanu cārthasya saṃvittirjñānamevābhidhīyate ta.sa.73kha/686.

{{#arraymap:shes pa nyid

|; |@@@ | | }}