shes pa rnam pa dang bcas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes pa rnam pa dang bcas pa
sākārajñānam — shes pa rnam bcas phyogs la yang/ /phyi rol rnam pa rjes mthun par/ /shes pa la ni snang gyur pa'i/ /don rtogs zhes ni brjod pa yin// sākārajñānapakṣe'pi bāhyākārānurūpataḥ jñāne nirbhāsasambhūtāvartho vidita ucyate ta.sa.91ka/821; ta.pa.99ka/647; sākāraṃ jñānam — yang gang dag phyi rol gyi don yod par smras pa shes pa rnam pa dang bcas pa yin no zhes bya ba'i phyogs yin pa yeṣāmapi bāhyārthavādinām ‘sākāraṃ jñānam’ iti pakṣaḥ ta.pa.185ka/831; nirbhāsijñānam — shes pa rnam bcas phyogs la yang/ /sems ni gzung ba las gzhan yang/ /de yi gzugs brnyan ngo bo yis/ /phal pa yang ni rig tu rung// nirbhāsijñānapakṣe hi grāhyādbhede'pi cetasaḥ pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam ta.sa.50ka/492.

{{#arraymap:shes pa rnam pa dang bcas pa

|; |@@@ | | }}