shes par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes par 'gyur
kri.
  1. jānāti — mi rnams shes par 'dod don kun/ /de rnams kyis ni shes par 'gyur// tābhirjijñāsitānarthān sarvān jānanti mānavāḥ ta.sa.118ka/1019; de ltar rnal 'byor pas shes 'gyur// evaṃ jānanti yoginaḥ he.ta.16kha/52; prajānāti — mnyam bzhag yang dag ji bzhin du/ /shes par 'gyur samāhito yathābhūtaṃ prajānāti śi.sa.68kha/67; vetti — byung dang 'byung 'gyur da ltar ba/ /de kun shes 'gyur smra byed yin// bhūtaṃ bhavadbhaviṣyacca tad vidanti vadanti ca ta.sa.124ka/1075; jñāyate — yi ge rnams kyi go rims dang/ /thung dang ring dang ches ring dang/ /sgra tsam khyad par can dus kyi/ /rnam dbyer de dag shes par 'gyur// ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye kālasya pravibhāgāste jñāyante dhvanyupādhayaḥ ta.sa.83kha/771; prajñāyate — de tshe don dam rang bzhin ni/ /shin tu dag pa shes par 'gyur// tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam la.a.107kha/54; pratīyate — bo la ka k+ko la sbyor bas/ /de yi bde ba shes par 'gyur// bolakakkolayogena tasya saukhyaṃ pratīyate he.ta.17kha/56; budhyate — de sngon yang dang yang shes pas/ /me gang yin pa der shes 'gyur// yadā'gniṃ budhyate tasya pūrvabodhāt punaḥ punaḥ ta.sa.53ka/517; vedyate — don ni shes dngos ma skyes pas/ /des ni ji ltar shes par 'gyur// na tvartho bodha utpannastadasau vedyate katham ta.sa.73ka/683; prapadyate—smra po 'ga' zhig rang dbang gis/ /rim pa shes par 'gyur min te// vaktā na hi kramaṃ kaścit svātantryeṇa prapadyate ta.sa.83ka/767; lakṣyate — snang bzhin yin yang 'di yi ni/ /dbye ba shes 'gyur min zhe na// bhāsamāno'pi cedeṣa na vivekena lakṣyate ta.sa.28kha/301; anumanyate — ji ltar gnas skabs dngos po las tha mi dad par shes par 'gyur rtogs par 'gyur te vastunaḥ sakāśādabhedaṃ kathamavasthāsvanumanyante pratipadyante ta.pa.85kha/623; jñāpayati — zhes thams cad du 'dzin pas shes par 'gyur ro// iti sarvathāgrahaṇena jñāpayati vā.ṭī.87kha/45
  2. jñāsyati — 'o na de dbang po las 'das pa'i don mthong bas shes par 'gyur ro zhe na atīndriyārthadarśinastarhi taṃ jñāsyantīti cet ta.pa.168kha/794; ājñāsyati — su zhig de la shes par 'gyur ko'trājñāsyati a.sā.292kha/165; pratyayo bhaviṣyati—'di snyam du de'i stobs kyis med pa'i shes par 'gyur ba yod pa zhes bya ba'i spyi chen po yod do snyam na syānmatam—sattākhyaṃ mahāsāmānyamasti tadbalādabhāvapratyayo bhaviṣyatīti ta.pa.300kha/314
  3. gamyeta—rgyu'i sgra smos na ni skyes bu'i don 'grub pa'i dngos kyi rgyu yin par shes par 'gyur ro// kāraṇaśabdopādāne tu puruṣārthasiddheḥ sākṣātkāraṇaṃ gamyeta nyā.bi.38kha/27; jānīyāt — thams cad shes par 'gyur ba'i sems sam sems las byung ba gang yin pa de ni cung zad kyang med de na hi kiñciccittamasti caittā vā yat sarvaṃ jānīyād abhi.bhā.87ka/1205; gang gis de dag nyin mo'i grangs su shes par 'gyur ba yena te divasasaṃkhyāṃ jānīyuḥ śi.sa.155ka/149; vijānīyāt — mi ldan pa'i sems kyis 'dod pa dang ldan pa'i chos rnams shes par 'gyur ba yod dam zhe na syādapratisaṃyuktena cittena kāmapratisaṃyuktān dharmān vijānīyāt abhi.bhā.48kha/1056.

{{#arraymap:shes par 'gyur

|; |@@@ | | }}