shes par byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes par byed
* kri.
  1. jānāti — de la dang po'i shes pa'i yul/ /shes par gyur zhes bya bar rigs/ /shes par byed ces de mi rigs// tatrādye viṣaye jñāte jñātavāniti yujyate jānāmīti na yuktaṃ tu ta.sa.10ka/124; jñāyate — dngos gzhan rnam par rig pa ni/ /skye bar ji ltar shes par byed// anyavastuni vijñānaṃ jātaṃ vā jñāyate katham ta.sa.61ka/580; vijñāyate — 'di snyam du rnam par rtog pa gzhan nyid de'i tshe don de rtogs par byed do zhes bya ba de lta bur ci'i phyir shes par byed snyam na syānmatam—anya eva tarhi vikalpastadā tamarthaṃ pratipadyata ityevaṃ kasmānna (d bho.pā.) vijñāyate ta.pa.6kha/458; avabudhyate—gang dag gzhan du shes byed pa/ /de dag mi shes shes byed min// ye tvanyathā'vabudhyante na te buddhā na bodhakāḥ la.a.182ka/149; jñāpayati—shes par byed pa shes pa ni shes par bya ba'i don shes par byed kyi/ yod pa tsam gyis ni ma yin no// jñāto hi jñāpako vyā (jñā bho.pā.)pyamarthaṃ jñāpayati, na sattāmātreṇa ta.pa.217kha/905; vijñāpayati—dbang po thams cad las rnam par shes pa 'byung ba nirang gi sems snang ba'i snod dang lus dang gzhir bdag gi sems kyis brtags pa rnams shes par byed de pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati la.a.82ka/29; jñāpyate—yon tan brjod pa kho nas che ba'i bdag nyid shes par byed de guṇākhyānenaiva māhātmyaṃ jñāpyate abhi.sphu.2kha/4; cetayate — blos nges pa'i don nyid skyes bus shes par byed de buddhyadhyavasitamevārthaṃ puruṣaścetayate ta.pa.179ka/74
  2. jñāyeta — sgra dang don mdun du bzhag nas de dag gi 'brel pa byed cing byas nas kyang de las dus phyis don shes par byed la śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate, kṛtaścottarakālaṃ jñāyeta ta.pa.150kha/753;

{{#arraymap:shes par byed

|; |@@@ | | }}