shes par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shes par byed pa
* vi. jñāpakaḥ — rtags bzhin shes par byed pa liṅgavajjñāpakaḥ ta.sa.98kha/875; sgron ma ni du ba bzhin du rtags kyi sgo nas shes par byed mi 'dod do// pradīpastu liṅgadvāreṇa dhūmavanna jñāpaka iṣṭaḥ ta.pa.29kha/507; bodhakaḥ — gang dag gzhan du shes byed pa/ /de dag mi shes shes byed min// ye tvanyathā'vabudhyante na te buddhā na bodhakāḥ la.a.182ka/149; avabodhakaḥ — blo gros chen po rang dang spyi'i dang/ phyi rol rang gi sems snang ba tsam du shes par byed pa/ rnam par shes pa 'dus pa brgyad rnams la svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānām la.a.110kha/57; vedakaḥ — rang gi ngo bor rig pa'i phyir/ /shes byed gzhan la ltos pa min// svarūpavedanāyānyad vedakaṃ na vyapekṣate ta.sa.73kha/685; jñātā — nga zhes pas bzung 'das pa yi/ /shes byed da ltar yang 'jug ste// vyatītāhaṃkṛtirgrāhyo jñātā'dyāpyanuvartate ta.sa.10kha/125; shes par byed pa 'am shes par bya ba'i chos kyi mtshan nyid jñātṛjñeyadharmalakṣaṇā he.bi.248kha/65; jñāpanī — tshigbsam pa thams cad shes par byed pa vāg…sarvābhiprāyajñāpanī la.vi.141kha/208; kalitaḥ — bde mchog shes par byed pa zhes bya ba saṃvarakalitanāma ka.ta.1463;
  • saṃ.
  1. jñāpanam — de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/ don shes par byed pa'i phyir ro// tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.31ka/986; ta.pa.272kha/1013; pratyāyanam—shes byed skabs kyis ma grub pa/ /thams cad rtogs par byed pa yin// pratyāyanādhikāre tu sarvāsiddhāvaro (vabo bho.pā.)dhinī pra.vā.146kha/4.165
  2. jñāpakatā — don bya ba la the tshom ni/ /yod phyir de ni shes byed min/ /don byar res 'ga' ba yin phyir/ /de yi shes byed ga las yin// jñāpakaṃ na tadarthasya kriyāsandehabhāvataḥ kādācitkārthakriyeti tasyā jñāpakatā kutaḥ pra.a.23ka/26
  3. = rgyal mtshan ketanam, dhvajaḥ mi.ko.49kha;

{{#arraymap:shes par byed pa

|; |@@@ | | }}