shin tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu
* avya.
  1. ati — shin tu brtse ba med pa atinirdayaḥ sū.a.143kha/21; yon tan med na sgra sogs kyang/ /yod nyid shin tu rgyang ring 'gyur// guṇābhāve ca śabdāderastitvamatidūrataḥ bo.a.35kha/9.130; atīva — de'i tsheskye bo mang po la mi nad byung ste/ des skye bo phal po che de dag la shin tu gnod par gyur to// tena samayena mahājanamarako babhūva, ītiśca; yena ca mahājanakāyo'tīva santapyate a.śa.43ka/37; ltung na rkang pa shin tu zhu'o// patite atīva pādaḥ pravilīyate śi.sa.45kha/43; bhṛśam — nyes par byas pa yal bor ba/ /de tshe chos min shin tu 'phel// duṣkṛtānāmupekṣāyāmadharmo vardhate bhṛśam su.pra.38ka/71; 'di'i nang na dngos po rnams shin tu snang bas nam mkha'o// bhṛśamasyāntaḥ kāśante bhāvā ityākāśam abhi.sphu.12ka/19; nitarām — shin tu gsal grub pa yi phyir/ /yi ge gzhan ni sbyor ba yin// nitarāṃ vyaktisiddhyarthaṃ varṇānanyān prayuñjate ta.sa.99ka/878; sutarām — ji lta ji ltar smra ba po/ /gang phyir chags sdang la sogs ldan/ /de lta de ltar rang 'don pa/ /shin tu srung byed ma yin nam// rāgadveṣādiyuktā hi pravaktāro yathā yathā tathā tathā hi rakṣanti svādhyāyaṃ sutarāṃ nanu ta.sa.113ka/978; thur 'gro 'khrugs pas rnam nyams pa/ /khyod ni shin tu 'og tu 'gro// nimnage kṣobhavibhraṣṭā yātā'si sutarāmadhaḥ a.ka.113kha/64.300; atitarām — de la brten nas 'jug pa'i sems kyi rgyud ni rten shin tu brtan pa yin no// tadāśrayavartinī cittasantatiratitarāṃ sthirāśrayā ta.pa.310ka/1082; suṣṭhu — legs par dgag dbye mdzad do// shin tu dgag dbye mdzad do// sādhu pravāritaṃ suṣṭhu pravāritam vi.sū.64kha/81; de ni mi g.yo ba'i phyir shin tu bskyed par bya bar 'os so// taddhyakopyatvāt suṣṭhūtpādayitumarhati abhi.sphu.221ka/1000; vai — sangs rgyas rnams la bgyi ba bgyis/ /da ltar na yang shin tu bgyid// kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai la.a.57kha/3; atyantam — shin tu ma brtags spyod pa ni/ /'phags pa rnams la yod ma yin// atyantamasadāryāṇāmanālocitaceṣṭitam kā.ā.330ka/2.247; atyantataḥ — chos thams cad thog ma nas mya ngan las 'das par shes nas shin tu mya ngan las mi 'da' ste ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti la.a.81ka/28; atyantatayā — bcom ldan 'das rmi lam na mthong ba'i dgra de nyid kyang shin tu ma mchis atyantatayā hi bhagavan svapne śatrurna saṃvidyate śi.sa.141ka/135; atyartham — dang po nyid du gdul bya'i yid shin tu 'phrog par byed pa'i phyir cho 'phrul dag yin pa vineyamanasāmādito'tyarthaṃ haraṇāt prātihāryāṇi abhi.bhā.62kha/1114; de shin tu rigs bzhi po rnam par dag par 'dod so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati vi.va.124kha/1.13; parā — nor bu rin po che de'i yon tan de dag gis za ma tog de la shin tu snying du sdug pa skye'o// tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate a.sā.87kha/50; param — gtum po la bzhin de la ni/ /reg la shin tu phyir phyogs gyur// śvapākasyeva saṃsparśe vimukhī sā'bhavatparam a.ka.194ka/82.24; gāḍham — 'phags pa mig dang 'dra ba ni/ /de yis shin tu yid kyang 'byung// akṣisadṛśastu vidvāṃstenaivodvejyate gāḍham abhi.bhā.3kha/877; pragāḍham — bde 'gror skyes pa 'di shin tu brnyas par 'gyur ba gang yin pa yadayaṃ sugatāvapyupapannaḥ pragāḍhaṃ paribhavamudvahati abhi.sphu.132kha/839;
  1. su ( shin tu yun ring mo suciram) — gal te yang yun ring mo dang shin tu yun ring mor sbyangs shing sacetpunaściraṃ suciraṃ sandhāvya a.sā.343ka/193;

{{#arraymap:shin tu

|; |@@@ | | }}