shin tu rgyas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shin tu rgyas pa
* vi.
  1. ativistaraḥ — kho bo cag gis gzhung shin tu rgyas par bkod pas tshig re re nas brjod nas sun 'byin pa rtsom pa gang yin pa yadidamasmākamatigranthavistarasandarbheṇa pratipadamuccārya dūṣaṇopakramaṇam ta.pa.225kha/166; vipulaḥ — sdug bsngal shin tu rgyas la ma bsrabs pa ni 'dod pa'i khams na spyod pa'i dge ba'i rtsa ba ma bsags pa rnams kyi ste vipuladuḥkhamasaṃlikhitaṃ kāmāvacaramanupacitakuśalamūlānām abhi.sa.bhā.38kha/54; suparipūrṇaḥ — bzhin gyi dkyil 'khor shin tu rgyas pa suparipūrṇamukhamaṇḍalaḥ ga.vyū.233ka/310; dbu shin tu rgyas pa suparipūrṇottamāṅgaḥ ma.vyu.341 (9ka); pratipuṣṭaḥ — mu stegs byed kyi lta ba la so sor rnam par rtog pa'i bag chags shin tu rgyas pa rnams tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānām la.a.115ka/61; sūpacitaḥ — de'i thal gong rgyas shing lus shin tu rgyas pa citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ ga.vyū.233ka/310
  2. saṅkusumitaḥ, o tā — 'od gzer tshad med pas shin tu rgyas pa'i lhun can aparimitaraśmisaṅkusumitaśarīram da.bhū.262ka/55; shing gi rigs rtsa ba med pa zhes bya ba yod deshing rnams la yal ga dang lo ma dang 'dab ma dang me tog shin tu rgyas pa dra ba lta bur gyur pa yang snang ngo// astyamūlā nāma vṛkṣajātiḥ…sarvaśākhāpatrapalāśasaṅkusumitā ca vṛkṣeṣu jālībhūtā ca saṃdṛśyate ga.vyū.322kha/405; praphullaḥ — pad+mo shin tu rgyas pa rnams padmāni praphullāni ga.vyū.159kha/243; praphullitaḥ— de bzhin gshegs pa sku rin po che'i pad mo shin tu rgyas pa zhes bya ba ratnapadmapraphullitagātro nāma tathāgataḥ ga.vyū.249kha/331;
  • nā.
  1. puṣkaraḥ, tathāgataḥ — bcom ldan 'das pad ma'i bla ma dangshin tu rgyas dang'od srung gis kyang bhagavatā padmottareṇa ca…puṣkareṇa ca…kāśyapena ca la.vi.4ka/4
  2. vaipulyam, granthaḥ— theg pa chen po'i mdo shin tu rgyas pa bsdus pa las tshigs su bcad pa gnyis po phan yon dang bcas pa blangs te/ smras pa vaipulyasaṃgrahāt mahāyānasūtrāntātsānuśaṃsaṃ gāthādvayamupādāyāha sū.vyā.185kha/81; dra. shin tu rgyas pa'i mdo/

{{#arraymap:shin tu rgyas pa

|; |@@@ | | }}