shu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shu ba
pā.
  1. dadruḥ, o drūḥ, vyādhiviśeṣaḥ — lus la lus kyi nad rnam pa mang po 'di lta ste/ 'bras dang phol mig dang shu ba dang kāye bahavaḥ kāyikā ābādhāḥ tadyathā—gaṇḍaḥ, piṭakaḥ, dadrūḥ śrā.bhū.30kha/77; mi.ko.52kha
  2. = sha khra kilāsam, vyādhiviśeṣaḥ—mdze yis lus ni mi sdug gyur/ /shu bas lus kyi pags pa bkra// virūpitatanuḥ kuṣṭhaiḥ kilāsaśavalacchaviḥ jā.mā.144kha/167; sidhmam — sha khra dang ni shu ba 'o// kilāsasidhme a.ko.173kha/2.6.53; sidhyati bheṣajenāśu gacchatīti sidhmam ṣidhu gatyām a.vi.2.6.53; mi.ko.52kha
  3. = 'bras gaṇḍaḥ — shu ba mi yi gzugs 'dra ba/ /reg tu mi bzodbdag gis bzung gyur na// gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ …mayā bo.a.16ka/6.44.

{{#arraymap:shu ba

|; |@@@ | | }}