sil snyan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sil snyan
tūryaḥ, o ryam — sil snyan rnam pa sna tshogs dang pheg rdob pa dag gam nānātūryatālāvacaraiḥ ma.mū.143kha/55; rtag tu gu gul bdug par bgyi/ /sil snyan sna lnga bgyid du stsal// gugguluṃ dhūpayannityaṃ pañcatūryāṇi yojayet su.pra.29ka/56; ma.vyu.5021 (76ka); vāditram—gzugs thams cad las ni shing dang sil snyan la sogs pa'i bar las kyang 'byung ba yin no// sarvato rūpādyā vṛkṣavāditrādibhyo'pi niścarati sū.vyā.181kha/76; vādyam — lha'i sil snyan 'di dag kyang lha rnams bar snang la ci'i phyir rdung kimarthaṃ…imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni a.sā.443ka/250; vādyabhāṇḍam — sil snyan gcig brdungs pa yi sgra phyung ngam ekaṃ pi vādāpiya vādyabhāṇḍam sa.pu.22ka/36.

{{#arraymap:sil snyan

|; |@@@ | | }}