sim pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sim pa
* saṃ. āhlādaḥ — gal te bde ba dang sdug bsngal la sogs pas sim pa dang yongs su gdung ba la sogs pa'i ngo bo'i 'gyur ba ster bar mi byed pa yadi hi sukhaduḥkhādināhlādaparitāpādirūpāṃ vikṛtiṃ nopanīyate ta.pa.214ka/145; sātam — gzung bar bya ba'i rnam pa sngon po la sogs pa nyid sim pa la sogs pa'i rang bzhin du myong ba yin no zhes kyang brjod par mi nus te na ca gṛhyamāṇākāro nīlādiḥ sātādirūpo vedyate iti śakyaṃ vaktum nyā.ṭī.43kha/65; sim pa dang ldan pa sātasahagataḥ sū.vyā.202ka/104; prahlādanam—de'i phyir sim par 'dod pas brgal ba la sogs pa la ni ltung ba med do// tasmāt prahlādanacchandenāvatāraṇādāvanāpattiḥ vi.sū.44kha/56

{{#arraymap:sim pa

|; |@@@ | | }}