sim par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sim par byed pa
* kri. prahlādayati — zla ba'i 'od ni sems can rnams kyi lus kyang sim par byed la candraprabhā sattvāśrayāṃśca prahlādayati bo.bhū.179ka/236
  1. hlādaḥ — gang phyir sim byed de phyir 'jigs byed 'gal// hlādo yataḥ pratibhayaṃ ca tato viruddham sū.a.189ka/86; byang chub sems dpa' rnams nisems can rnams la byams pa dangdga' ba skyed pas sim par byed pa yin pa bodhisattvānāṃ sattveṣu maitrī bhavati…hlādaśca prītyutpādāt sū.vyā.189ka/87
  2. candraḥ, puṣpaviśeṣaḥ — me tog man dA ra dang kun nas 'du ba dang/ /sim byed rab tu sim byed s+tha la rnam snang dang// māndāravaiśca kusumaistatha pārijātaiścandraiḥ sucandra tatha sthālavirocamānaiḥ la.vi.28ka/35

{{#arraymap:sim par byed pa

|; |@@@ | | }}