skad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skad
# bhāṣā — yul 'khor chen po la brten skad mahārāṣṭrāśrayāmbhāṣām kā.ā.1.34; bod kyi skad bhoṭabhāṣā vi.pra.142ka/1.92; vāk — legs sbyar zhes bya lha yi ni skad saṃskṛtaṃ nāma daivīvāk kā.ā.
  1. 32; mi'i skad du smras pa mānuṣīṃ vācamuvāca jā.mā.242/141; vāṇī — mi skad vāṇī mānuṣī a.ka.30.10; rutam — lha la sogs pa'i skad shes devādīnāṃ rutajñatā abhi.a.1.69
  2. bhāṣitam — yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni a.sā.34ka/19; ravitam — sarvarutaravitaghoṣavākpadaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt ra.vi.80ka/11; śabdaḥ — pha'i skad pitṛśabdaḥ ta.sa.50kha/498; ma.vyu.477; ghoṣaḥ ma.vyu.478; vacanam lo.ko. 115; vārttā śa.ko.82; sāṃkathyam — pho brang 'khor gyi skad paurīsāṃkathyam ma.vyu.2808
  3. paśupakṣiṇāṃ śabdaḥ : rutam — khu byug gi skad kokilarutam vi.sū.44ka/55; svanaḥ — ngang pa rnams kyi skad haṃsānāṃ svanaiḥ bo.a.2.4; kruñcitam — glang po che yi skad hastikruñcitam vi.sū.44ka/55; garjitam — khyu mchog gi skad ṛṣabhagarjitam vi.sū.44ka/55; heṣitam — rta'i skad aśvaheṣitam vi.sū.44ka/55; kolāhalaḥ — haṃsādikolāhalaramyaśobhaiḥ sarobhiḥ bo.a.10.7; saṃjñā — spre'u'i tshogs rnams bdag gi skad kyis sbran svasaṃjñayā yūthamathādideśa jā.mā.317/184;

{{#arraymap:skad

|; |@@@ | | }}