skal ba mnyam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skal ba mnyam pa
= skal mnyam
  1. sabhāgaḥ i. ='dra ba'am mtshungs pa samānaḥ — skal ba mnyam spyod sabhāgacaritaḥ bo.a.8.9; sabhāgacaritaḥ samānaśīlaḥ bo.pa.138; sabhāgatā — upāyakauśalyanayasabhāgatāṃ tatra tatra dharmavihārajñānavikurvaṇatāsu ga.vyū.183kha/267 ii. ='gro ba 'dra ba sadṛśī gatiḥ — skal ba mnyam pa ni 'gro ba 'dra ba sabhāgā sadṛśī gatiḥ ta.pa.108kha/668; sabhāgatā — sabhāgatā sattvasāmyam abhi.ko.2.41; mi dang skal ba mnyam par skyes manuṣyāṇāṃ sabhāgatāyāmupapannaḥ ma.vyu.6456 iii. = rigs mthun pa sajātīyaḥ — sabhāgajāteḥ prāk siddhiḥ pra.vā.1.191; sabhāgāt sajātīyād rāgājjāterutpādāt prāg rāgasya siddhirityāyātam ma.vṛ.66 iv. pā. ṣaḍvidheṣu hetuṣvekaḥ — kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate abhi.ko.2.49
  2. = rang bzhin mtshungs pa samadhātuḥ, samānaprakṛtiḥ — atha matsamadhātureva paśyedaparo'pyenamato'pi sārthako'yam bo.a.8.9 3 pā. = ris mthun pa sabhāgatā, cittaviprayuktasaṃskārabhedaḥ ( nikāyasabhāgaḥ) — viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāṇi ca nāmakāyādayaśceti abhi.ko.2.35; sabhāgatā nāma dravyam, sattvānāṃ sādṛśyam ‘nikāyasabhāgaḥ’ ityasyāḥ śāstre saṃjñā abhi.bhā.229
  3. sahabhavyatā — skal ba dang bcas pa'am skal ba mnyam pa ma.vyu.6750.

{{#arraymap:skal ba mnyam pa

|; |@@@ | | }}