skur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skur ba
=I. kri. (varta.; saka.; bhavi., bhūta. bskur ba/ vidhau skur) apavadati la.a.154ka/101; ra.vi.5.21 II. saṃ.
  1. abhyākhyānam — sarvakuśalamūlotsargaḥ katamaḥ ? yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca la.a.81ka/28; skur ba mang ba abhyākhyānabahulatā da.bhū.190ka/17; pratikṣepaḥ — prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena a.sā.159kha/90; anudhvaṃsanam ma.vyu.9404; pralopaḥ pra.a.170ka/184; pravādaḥ — 'jig rten skur ba lokapravādaḥ sa.si.2. 12; āpatanam — dge 'dun lhag mas skur ba brjod na'o saṅghāvaśeṣāpatanasya vijñaptau vi.sū.45ka/57
  2. pā. apavādaḥ — skur ba'i mtha' apavādāntaḥ tri.bhā.140kha/80; sgro 'dogs pa dang skur ba'i lta ba ngan pa rnam par spangs pa'i blo can samāropāpavādakudṛṣṭivarjitamatiḥ la.a.82kha/30
  3. preṣaṇam śa.ko. 92; skur bar byed pa nyid preṣayitṛtvam vi.sū.68ka/85 III. vi. apavādakaḥ — dam pa'i chos la skur ba saddharmāpavādakāḥ la.a.92ka/38; apavādī — rgyu dang 'bras bu la skur ba hetuphalāpavādinaḥ la.a.91kha/38.

{{#arraymap:skur ba

|; |@@@ | | }}