skye bar 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skye bar 'gyur ba
=I. kri. = skye bar 'gyur
  1. (varta.) i. jāyate — jāyante kalpanāstatra yatra śabdo niveśitaḥ pra.vā.2.176; upajāyate ta.sa.78ka/729; saṃjāyate — cittaṃ saṃjāyate la.a.179kha/144; prajāyate gu.si.1.4; ājāyate lo.ko.159; utpadyate — vyapatrāpyamutpadyate bo.bhū. 74ka/95; samutpadyate ta.pa.256ka/229; upapadyate — lha'i nang du skye bar 'gyur deveṣūpapadyate vi.va.202ka/1.76; niṣpadyate a.kra.30; udeti pra.vā.2.190; samudayate — vedanāḥ samudayante a.śa.281ka/257; prasūyate — nges pa skye bar 'gyur niścayaḥ prasūyate ta.pa.264ka/244; prādurbhavati śi.sa.45kha/43; upapattirbhavati lo.ko.159; utpādo bhavati abhi.bhā.34kha/1000; pravartate — rnam par shes pa skye bar 'gyur vijñānaṃ pravartate abhi.bhā.239ka/805; dad pa skye bar 'gyur prasādayati śa.bu.92 ii. virohati — bījāni…virohanti a.sā.73kha/40; virohate lo.ko.159
  2. (bhavi.) utpatsyate — api nu tatra kaścitsattva utpanno vā utpatsyate vā utpadyate vā a.sā.42kha/24; upapatsyate — ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyante sū.a.185ka/81; janiṣyate abhi.sphu.110ka/798; utpattirbhaviṣyati ta.pa.255ka/983
  3. jāyeta — nityatve sakalāḥ sthūlā jāyeran sakṛdeva hi ta.sa.21kha/232; utpadyeta — avikalakāraṇatvād yugapadevotpadyeran ta.pa.295ka/302; prasūyeta ta.pa.97kha/646; utpādayet — kāryamutpādayet ta.sa.16kha/188; jāto bhavet — dmus long du/ skye bar 'gyur bar the tshom med jātyandho hi bhavejjātaḥ…na saṃśayaḥ jñā.si.1.36; udayaṃ bhavet jñā.si.20.4 II. vi. upapadyamānaḥ ga.vyū.197ka/278; utpadyamānaḥ — anāgataṃ cittamutpadyamānaṃ vimucyate aśaikṣamāvaraṇebhyaḥ abhi.bhā. 42ka/1029; jāyamānaḥ ta.sa.94kha/857.

{{#arraymap:skye bar 'gyur ba

|; |@@@ | | }}