skyes bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
skyes bu
puruṣaḥ
  1. = mi manuṣyaḥ — skyes bu chen po mahāpuruṣaḥ sū.a.257kha/177; skyes bu'i don puruṣārthaḥ ta.pa.302ka/1062; tatparyāyāḥ : naraḥ — narecchāmātrasambhūtasaṃketādapi kevalāt yujyate vyavahāraḥ ta.sa.97ka/864; janaḥ pra.a.17-2/36; sattvaḥ — atīndriyārthavitsattvasiddhaye ta.sa.113kha/987; martyaḥ — evaṃ tāvat pratimarttyaṃ na samayaḥ sambhavati ta.pa.155kha/764; pumān bo.a.9.85; prajā — rgyal po skyes bu la phan byed prajāhito rājā pra.a.128kha/137; manuṣyaḥ lo.ko.175; manujaḥ tatraiva
  2. = sems can sattvaḥ — atreyaṃ saṃjñā sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202
  3. pā. ātmā — skyes bu nyi shu rtsa lnga pa puruṣaḥ pañcaviṃśatimaḥ vi.pra.152ka/119; naraḥ — skyes bu zhes bya ba ni bdag nara ātmā ta.pa.91kha/637
  4. (taṃ.) = thabs upāyaḥ — re shig btsun mo shes rab yin/ skyes bu thabs su brjod pa nyid yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ he.ta.9kha/28
  5. = khyab 'jug viṣṇuḥ cho.ko.56/rā.ko.3.195
  6. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…puruṣa ityucyate la.vi.205ka/308
  7. (vyā.) : skyes bu dang po prathamapuruṣaḥ ma.vyu.4734; skyes bu bar ma madhyamapuruṣaḥ ma.vyu.4735; skyes bu mchog uttamapuruṣaḥ ma.vyu.4736.

{{#arraymap:skyes bu

|; |@@@ | | }}