slar log pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
slar log pa
* kri.
  1. nirgacchati — de nas tshod ma ro sna tshogs dang ldan pa dang 'bras chan gyis lhung bzed bkang nas slar log pa tato nānāsūpikarasopetasya bhaktasya pātrāṇi pūrayitvā nirgacchanti vi.va.145kha/1.34
  2. nyavartata — su dA sa'i bu'ang de skad 'bod pa'i sgra thos nas seng ge bzhin du bsnyems pa dang bcas pas de nas slar log pa dang tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṃha iva tato nyavartata jā.mā.188kha/219; pratinivartate sma — ci yang ma yin no snyam nas yang slar log ste na kiṃciditi punareva pratinivartate sma la.vi.155ka/232
  • kṛ.
  1. pratinivṛttaḥ — ci rgyal po de slar log gam snyam du rnam par rtog pa skyes te kiṃ nu khalu pratinivṛttaḥ syādayaṃ rājeti samutpannavitarkaḥ jā.mā.146kha/169; nivṛttaḥ — sa phyogs gang nas 'dun pa slar log pa der mchod rten brtsigs te yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt la.vi.111kha/163; apasṛtaḥ, o tā — drang song de dag la dus bstan te/ bran mo slar log pa dang nivedya kālaṃ teṣāmṛṣīṇāmapasṛtāyāṃ tasyāṃ dāsyām jā.mā.100kha/116; pratyāgataḥ — de ni mya ngan las 'das par son pa las slar log pa dang 'dra ba yin no// sa hi gatapratyāgata iva nirvāṇād bhavati abhi.bhā.195kha/663
  2. vinivartamānaḥ — bdag gi dmag tshogs pham yang slar log cing// bhagne svasainye vinivartamānaḥ jā.mā.68ka/79

{{#arraymap:slar log pa

|; |@@@ | | }}