slob dpon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
slob dpon
* saṃ. ācāryaḥ
  1. = bla ma guruḥ — mkhan po 'am slob dpon namdag las thos nas ācāryopādhyāyānāmantikācchrutvā śrā.bhū.17kha/42; brtan zhing dul labstan bcos mkhasslob dpon dhīro vinītaḥ … śāstrakovidaḥ… ācāryaḥ vi.pra.91ka/3.3; rdo rje slob dpon vajrācāryaḥ vi.pra.139ka/3.75; 'phong gi slob dpon iṣvastrācāryaḥ a.sā.328ka/185; tshogs kyi slob dpon gaṇācāryaḥ la.vi.120ka/180; slob dpon thogs med ācāryāsaṅgaḥ ma.ṭī.190ka/4; ācariyaḥ — de dag tu yang de dag slob dpon 'gyur// teṣvapi ācariyā hi bhavanti śi.sa.178ka/176; upādhyāyaḥ — slob dpon bdag cag ni rgas pas mthu nyams par ma gyur vayamupādhyāya jarayā'nupahataparākramāḥ jā.mā.70ka/81; guruḥ — kho bo cag ni 'khor gyis brten pa'i slob dpon gyi shes rab kyis mngon par rlom mo// vayamapyupāsitaguruprajñābhimānonnatāḥ vā.ṭī.104ka/66; āryaḥ — slob dpon dang slob ma'i gtso bo bzhin āryaśiṣyamukhyāviva jā.mā.115kha/135
  2. vedādhyāpakaḥ — sngags 'chad byed pa slob dpon yin// mantravyākhyākṛdācāryaḥ a.ko.181ka/2.7.7; mantrabrahmaṇātmakavedaṃ kalpasūtrāpetamadhyāpya tadarthaṃ vyākhyāturdvijasya nāma a.vi.2.7.7

{{#arraymap:slob dpon

|; |@@@ | | }}