slong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
slong ba
* kri. (varta.; saka.; bslang bhavi., bslangs bhūta., slongs vidhau) mṛgyate — gang gis nor slong ba/…/skye bo rnams la dbul po med// janānāṃ nāsti dāridryaṃ draviṇaṃ yena mṛgyate a.ka.361kha/48.48; yācate—skyes bu bkren pa 'di dag rnams/ /skyes bu gzhan la slong ba gang// dīnā yadete yācante puruṣaṃ puruṣāḥ param a.ka.352ka/47.12; parimārgayati — nya khri po 'di dag ni bkres pa'i mes yongs su nyen nas bdag la bza' ba slong du nges kyi nūnamete matsyāḥ kṣudhāgninā paripīḍitā mama sakāśādbhojanaṃ parimārgayanti su.pra.50kha/100; bhikṣati — bhikṣatīti bhikṣuḥ slong ba'i phyir dge slong mi.ko.121kha
  • saṃ.
  1. = ldang ba utthānam — kun slong rnam gnyis rgyu dang ni/ /de yi dus kyi slong zhes bya// samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam abhi.ko.11ka/4.10; vyutthānam — theg pa gzhan du ltung ba las slong ba'i phyir anyayānapātavyutthānāt sū.vyā.195kha/96; utthāpanā — mi mthun pa'i phyogs theg pa gzhan gyi sems slong zhing dang du len pa'o// vipakṣasyānyayānacittasyotthāpanā'dhivāsanā vā sū.vyā.139kha/16; vyutthāpanam — thabs ma yin pa las yongs su skyob pa nyid ni mu stegs can gyi lta ba las slong ba'i phyir ro// anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt sū.vyā.153ka/38
  2. = don du gnyer ba arthanā—slong ba'i don mthun slong ba yi/ /dpag bsam shing khyed phyogs su grags// arthisārthārthanākalpavṛkṣastvaṃ dikṣu viśrutaḥ a.ka.325ka/41.8; prārthanā — de nas byang chub sems dpa' (srid pa'i )bde ba la ma chags pa dang slong ba nyid sdug bsngal du rig cing atha bodhisattvo bhavabhogasukheṣvanāsthaḥ prārthanāmeva duḥkhamavagacchan jā.mā.33kha/39; yācñā — ma brten pa dang rab tu brten drags dang/ /slong ba drags na byams pa med par 'gyur// asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm jā.mā.131kha/152; slong ba mngon par slong ba dang/ /yA tsa nA dang a r+tha nA// yācñābhiśastiryācanārthanā a.ko.183ka/2.7.32; yācanaṃ yācñā, yācanā ca ṭuyācṛ yācñāyām a.vi.2.7.32; yācanam — n+ya gro d+ha yi rkang 'thung ni/ /mchod rten slong ba bden zhes bya// satyayācanacaityākhyaḥ so'yaṃ nyagrodhapādapaḥ a.ka.74kha/62.9; mārgaṇam — gnas dang gnas su smad gyur cing/ /'di dag slong bas yid byung la/ /bslangs par gyur kyang bkres pa na/ /kye ma 'di dag nyes byas nyid// aho duṣkṛtameteṣāmavadhūtāḥ pade pade yadete mārgaṇodvignā bhikṣitvā'pi bubhukṣitāḥ a.ka.352kha/47.13; vijñapanam—byin gyis brlab par bya ba thams cad med na slong bar rigs pa nyid do// sarvasyābhāve'dhiṣṭheyasya vijñapanārhatvam vi.sū.24kha/30
  3. = slong mo bhikṣā — slong ba'i phyir gcig pu khyim du mi 'jug ste na caikākī bhikṣārthamantargṛhaṃ praviśati sa.pu.104kha/166; rdza'i chag dum zhig thogs te slong ba la zhugs pa des tayā khaṇḍamallakena bhikṣāmaṭantyā saḥ vi.va.168ka/1.57
  4. = slong ba po arthī—gang gi mdzod dpal slong rnams la/ /rtag tu btang yang g.yo ba med// nityamarthiṣu muktā'pi koṣaśrīryasya niścalā a.ka.27kha/53.5; slong ba rnams kyi grib shing bzhin// chāyāvṛkṣa ivārthinām a.ka.350kha/46.41; slong ba'i dpag bsam shing lta bu// kalpaśāla ivārthinām a.ka.299ka/39.25; arthijanaḥ — slong ba 'di lta bu dang phrad pa ni/ /lha dag mnyes par byas kyang mi 'grub na// evaṃvidhastvarthijano'dhigantuṃ na devatārādhanayā'pi śakyaḥ jā.mā.42kha/49; yācakaḥ — bkren pa dang sdug phongs pa dang slong ba rnams la sbyin pa gtong bar mi nus te na prabhavanti… dānaṃ dātuṃ kṛpaṇavanīpakayācakebhyaḥ śi.sa.51ka/49; yācanakaḥ — byang chub sems dpa' ni slong ba la 'phya bar mi byed na ca bodhisattvo yācanakamavahasati bo.bhū.66kha/86; vanīpakaḥ — phongs shing slong ba rnams ni mngon par 'khor ba kṛpaṇavanīpakānāmupajīvye jā.mā.95ka/110; mārgaṇaḥ — blo gros g.yo ldan slong ba'i tshogs rnams nang du rnam bsams shing// vimṛśyāntastasmāt taralitamatirmārgaṇagaṇaḥ a.ka.22ka/52.30
  5. viplavaḥ — gang gis ba shi Sh+Tha la ni/ /skye bo slong bar dogs par gyur// yenābhavadvasiṣṭhasya jano viplavaśaṅkitaḥ a.ka.7kha/50.68
  • vi.
  1. utthāpakaḥ—lus mig dang/ /rna ba'i rnam shes rnam rig slong/ /gang yin kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat abhi.ko.24ka/1151
  2. praṇayī — dpal ldanslong ba kun gyi 'bras bu ster// śrīmānsarvapraṇayiphaladaḥ a.ka.70ka/6.190
  3. stimitaḥ — slong ba'i dngos po ni slong ba nyid de/ de dang ldan na sems blun par gyur nas slong bar gyur te stimitasya bhāvaḥ staimityaṃ yadyogāt cittaṃ jaḍībhavati, stimitaṃ bhavati tri.bhā.161ka/69; vihlalībhūtaḥ ma.vyu.6954 (99ka);

{{#arraymap:slong ba

|; |@@@ | | }}