smad par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smad par gyur pa
bhū.kā.kṛ. ninditaḥ — yang dag don bsgoms las byung ba/ /yid kyi rnam par shes pa yis/ /smad par gyur kyang kun rdzob tu/ /ma phrad nyid dang rig par 'gyur// bhūtārthabhāvanodbhūtamānasenaiva cetasā aprāptā eva vedyante ninditā api saṃvṛtau ta.sa. 121ka/1047; mi rnams lus ni mi gtsang zag cing so so'i gnas su smad gyur dri ma can/ /gnod pa'i gnas su gyur cing dbugs dus g.yo la log par chags pa 'di ni ci// kledasyandini nindite pratipadaṃ śvāsakṣaṇasyandini snehaḥ ko'yamapāyadhāmni maline mithyāśarīre nṛṇām a.ka.16ka/51.26; bhartsitaḥ — de skad pha yis smad gyur des// iti sā bhartsitā pitrā a.ka.114ka/64.306; jugupsitaḥ — khang phran shin tu dog pa mang po dag/…smad par gyur bahūni cā niṣkuṭasaṅkaṭāni…jugupsitāni sa.pu.34ka/56; avadhūtaḥ — dben par shi ba bsngags par 'os/ /smad par gyur pas 'tsho ba min// vijane nidhanaṃ ślāghyaṃ nāvadhūtasya jīvitam a.ka.206kha/85.29; gnas dang gnas su smad gyur cing/ /'di dag slong bas yid byung la/ /bslangs par gyur kyang bkres pa na/ /kye ma 'di dag nyes byas nyid// aho duṣkṛtameteṣāmavadhūtāḥ pade pade yadete mārgaṇodvignā bhikṣitvā'pi bubhukṣitāḥ a.ka.352kha/47.13.

{{#arraymap:smad par gyur pa

|; |@@@ | | }}