sman pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sman pa
# = gso dpyad byed pa bhiṣak — mchod dang zhabs la gtugs byas pas/ /nad pas sman pa rab bsten te/ /phyi nas ming ni bsgrags pa na/ /bsos pa rnams kyis thud kyis 'debs// sapādapatanairmānairārtairārādhyate param paścātsa kīrtite nāmni svasthaiḥ phūtkriyate bhiṣak a.ka.13ka/50.130; rogahāryagadaṃkāro bhiṣagvaidyau cikitsake a.ko.174ka/2.6.57; bhiṣajyati cikitsāṃ karotīti bhiṣak bhiṣaj cikitsāyām a.vi.2.6.57; vaidyaḥ — de nas de yi lus skyon gyi/ /sman ni sa yi dbang pos dris/ /sman pas smras pa rgyal po yi/ /sras la ma tshang mthong ba med// pṛṣṭāstataḥ kṣitīśena vaidyāstaddoṣabheṣajam avadan vaikalyaṃ rājan rājasūnorna dṛśyate a.ka.290kha/37.34; sman pa dang sman dang nad g.yog lta bur gyur pa vaidyabhaiṣajyopasthāyakabhūtaḥ abhi.bhā.41ka/1026; cikitsakaḥ — nad kyis gzir rnams sman pas gso/ /chos la zhugs rnams bstan bcos kyis/ /sdig las can rnams mi bdag ni/ /rigs gnas lugs ldan bla ma yin// śāstraṃ dharmapravṛttānāṃ rogārtānāṃ cikitsakaḥ varṇāāśramagururnetā nṛpatiḥ pāpakarmaṇām a.ka.197kha/83.18
  1. = sangs rgyas bhiṣak, buddhaḥ — de bzhin gshegs pasman pa zug rngu 'byin pa bla na med pa zhes bya ba'o// tathāgataḥ… anuttaro bhiṣak śalyāpahartetyucyate abhi.sphu.151kha/874.

{{#arraymap:sman pa

|; |@@@ | | }}