smos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smos
* kri. (avi., saka.)
  1. āha — rnam pa de gnyis kyang gang zhe na/ mngon sum dang zhes bya ba smos te kiṃ punastad dvaividhyamityāha — pratyakṣamanumānañceti nyā.bi.39kha/37; rigs la sogs zhes bya ba la sogs pa smos te ityāha—jātyādītyādi ta.pa.3ka/451
  2. nivedito'bhūt—de nas bya ra bar bkod pa'i mi de dag rgyal po zas gtsang ma'i drung du song nas lo rgyus de dag smos te tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito'bhūt la.vi.73kha/100; ārocayati sma lo.ko.1882
  3. = smos shig vada—nga'i rdzas sus khyer smos vada kena mama dravyamapahṛtam he.ta.4kha/10;

{{#arraymap:smos

|; |@@@ | | }}