smra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smra
* kri. (varta., bhavi.; saka..; smras bhūta., smros vidhau)
  1. vadati — rtog ge'i lta bas dri mar byas/ /phye ba med par bdag tu smra// tarkadṛṣṭyā malīkṛtam anirdhāryaṃ vadantyātmā la.a.190ka/162; bravīti—don smra ba gang yin pa de la 'du shes gzhan du 'gyur la yamarthaṃ bravīti tasminnanyathāsaṃjñī bhavati abhi.bhā.204kha/688; de dag 'dir ni lha dang lag 'gro mi rnams smin pa'i don du sangs rgyas mthur smra la te'smin buddhānubhāvaṃ surabhujaganṛṇāṃ pācanārthaṃ bruvanti vi.pra.109ka/1, pṛ.4; brūte — 'jig rten gyis shes par bya ba'i phyir smra ba na 'jig rten gyi brda nyid kyi rjes su 'brangs nas smra bas lokapratyāyanāya bruvāṇo lokasaṅketamevānusṛtya brūte ta.pa.211ka/892; vakti — ma ning 'di 'gro bud med bzhin/ /bud med 'di smra skyes pa bzhin// strīva gacchati ṣaṇḍho'yaṃ vaktyeṣā strī pumāniva kā.ā.323kha/2.52; jalpati—skyob pa la ni kun mkhyen dang/ /rig byed la ni rtag nyid gang/ /mkhas pa min pa mtshungs par smra/ /rtag pa nyid ni mi srid phyir// tāyinaḥ sarvavijñatvaṃ yā ca vedasya nityatā tulye jalpanti no vijñā nityatāyā asambhavāt ta.sa.127kha/1097; jalpate ma.vyu.2768 (50kha); pravyāharati — rang rang gi skad dag gis smra'o// svakasvakāni ca rutāni pravyāharanti su.vyū.197ka/255; pracaṣṭe — de lta bas na de ltar smra'o// tasmādevaṃ pracakṣate ta.pa.34kha/517; ācaṣṭe ma.vyu.2783 (50kha); vyācaṣṭe — 'bad pa chen pos yod par sogs par khyad par med par smra'o// mahatā vyāsena sadādyaviśeṣān vyācakṣate vā.ṭī.103kha/65; lapati ma.vyu.2769 (50kha); bhāṣate—sangs rgyas las gzhan pa'i sprul pa ni sprul pa dang bcas te smra bas buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate abhi.bhā. 64ka/1119; tshe dang ldan pa shA ri'i bu bcom ldan 'das kyi nyan thos rnams gang ci smra ba dang ston pa dang yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti a.sā.3ka/2; ma.vyu.2767 (50kha); varṇayati— blo gros chen po mu stegs byed rnams ni rgyu las rgyun 'byung bar smra'i kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti la.a.70ka/18; udīrayati ma. vyu.2779 (50kha); pravedayati — slob pa la bag yod pa la bag yod par bya'o zhes dang smra'o gsungs kyi/ dgra bcom pa la ni ma yin no// śaikṣasya cāpramādakaraṇīye'pramādakaraṇīyaṃ pravedayāmītyuktam, nārhataḥ abhi.bhā. 33kha/997; ucyate — 'jig rten pha rol yul gzhan sogs/ /de ltar de ni kho bo smra// paraloko'nyadeśādistathā'trāsmābhirucyate ta.sa.68kha/637; kathyate— de skad grub pa de dag la rig byed kyi khyad par smra ba yin te tebhya evaṃvādibhyo vedasya viśeṣaḥ kathyate ta.pa. 267kha/1004; varṇyate — de 'dra mngon par 'dod pa na/ /kho bo cag kyang smra ba ste// tathāvidhavivakṣāyāmasmābhirapi varṇyate ta.sa.23ka/247; rang bzhin smra ba rnams kyis ni/ /dngos po rnams kyi skye ba 'di/ /rgyu kun la ni ltos med smra// sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate svabhāvavādibhiḥ ta.sa.5kha/78; abhidhīyate — 'on te'ang gzhan sel ldan dngos po/ /brjod bya yin par smra ba na// athānyāpohavad vastu vācyamityabhidhīyate ta.sa.36kha/381; ghoṣyate — khyed cag yod pa la rmongs pa bdag 'dir rjes su 'gro bar smra ba de la brjod par bya ste sadaiva bhavadbhiḥ śūnyahṛdayairayamanvayo ghoṣyate, tatra vaktavyam vā.ṭī.87kha/45
  2. vakṣyati— don byung ba'i gleng gzhi de dang de dag la brtags nas smra ste tattadarthotpattinidānaṃ kalpayitvā vakṣyanti la.a. 156ka/103
  3. vadet — zhes/ /smyon pa min pa su zhig smra// iti kaḥ svasthadhīrvadet ta.sa.127kha/1097;

{{#arraymap:smra

|; |@@@ | | }}