smra ba po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smra ba po
vi. vaktā — dper na smra ba po 'dun khang rtib la nam mkha' gyis zhes 'dzer ba lta bu yin no// yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāra iti abhi.sphu.187ka/944; smra bos don ldan sgra gang zhig/ /nyan pa po las rjod par byed// arthavān kataraḥ śabdaḥ śroturvaktrā ca kathyatām ta.sa.82ka/757; pravaktā — ji lta ji ltar smra ba po/ /gang phyir chags sdang la sogs ldan/ /de lta de ltar rang 'don pa/ /shin tu srung byed ma yin nam// rāgadveṣādiyuktā hi pravaktāro yathā yathā tathā tathā hi rakṣanti svādhyāyaṃ sutarāṃ nanu ta.sa. 113ka/978; 'di ltar med pa la sogs dang/ /de bzhin de tshig rnams dang ni/ /rig byed dang ni smra po rnams/ /thog med yin yang tshad ma min// tathā hi nāstikādīnāṃ tathā tadvacasāmapi vedānāṃ ca pravaktṝṇāṃ nānāditve'pi mānatā ta.sa.127ka/1091; vādī — 'di na bu khyod mtshungs pa yi/ /mkhas pa smra ba po yod min// tāvattvatsadṛśaḥ putra vidvān vādī na vidyate a.ka.302ka/39.55; pravādī — de nyid la ni rtsod pa 'di/ /smra po rnams la 'jug pa yin// tatraiva hi vivādo'yaṃ sampravṛttaḥ pravādinām ta.sa.100ka/884; pralāpī — zhes pa mya ngan smra ba po/ /rgyal po'i bu yi tshig thos nas// śrutveti rājaputrasya vacaḥ śokapralāpinaḥ a.ka.206kha/85.31; kathakaḥ — dus kyis yon tan la gus pas/ /seng ge'i khri la yang dag 'dzegs/ /mkhas pa chos ni smra ba po/ /de yis chos ni bstan pa byas// kālena dharmakathakaḥ sa vidvān guṇagauravāt siṃhāsanaṃ samāruhya vidadhe dharmadeśanām a.ka.305ka/39.91; bhāṇakaḥ — de bzhin du chos smra ba po'i chos ston pa ni shes rab kyi pha rol tu phyin pa las skyes pa'i slad du mchod par bgyi ba lags so// evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvāt pūjyā a.sā.88ka/50; bhāṣaṇakaḥ — smra ba po med na rim gyis dran par bya zhingsmra bar bya'o// asati bhāṣaṇake paripāṭikayotsmārya bhāṣeran vi.sū.59kha/76; vācakaḥ — brjod pa smra bo'i nus pa las/ /gzhan du 'grub par mi 'gyur te// abhidhā nānyathā siddhyediti vācakaśaktatām ta. sa.58kha/561; ākhyātā — smra ba po la'o// bslab pa la'o// ākhyātuḥ śikṣāyām vi.sū.46ka/58; uccārayitā — rtag pa'am yid ches pas smras pa/ /ngag gang nges par bzung ba yin/ /smra ba po dang nyan pa yis/ /de ni cung zad skyon bcas su/ /mi byed nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate śrotruccārayitṛbhyāṃ tanna manāgapi dūṣyate ta.sa.105ka/924.

{{#arraymap:smra ba po

|; |@@@ | | }}