smras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smras
kri. (smra ityasyā bhūta.)
  1. avadat—lha yi pho nya mngon phyogs te/ /rab dga' rnam par rgyas pas smras// abhyetya devadūtastān praharṣākulito'vadat a.ka.41ka/4.55; avocat — sems ni dang bar 'os pa de dag smras// cittaprasādocitamityavocat a.ka.202kha/22. 96; uvāca — de la yang smras pa tāmapyuvāca vi.va. 215ka/1.91; ūce — de yis dris la dal bur ni/ /ri mo mkhas pas de la smras// iti pṛṣṭastayā svairaṃ tāmūce citrakovidaḥ a.ka.181ka/20.67; abravīt—de yis smras pa mi mo rnams/ /bsrung ba brgyas kyang tshul khrims min// so'bravīnnāsti nārīṇāṃ śīlarakṣā śatairapi a.ka.150ka/14.130; avādīt — bden pa de yis nyams med lus ldan par/ /bdag gyur cig ces rab dang des slar smras// satyena tenākṣatadeha eva syāmityavādīt sa punaḥ prasādī a.ka.296kha/38.17; abhyadhāt — rgyal la rgyal sras kyis smras pa// nṛpaṃ rājasuto'bhyadhāt a.ka.260ka/31.7; abhāṣata — re ba nyams pas rab 'khrugs pa/ /rab bzang gis ni de la smras// āśābhaṅgasamudbhrāntaḥ subhadrastamabhāṣata a. ka.184kha/80.47; babhāṣe — de yis der smras sa taṃ babhāṣe a.ka.186ka/21.24; jagāda—de bzhin bus kyang bdag la smras// putro'pyeṣa jagāda mām a.ka.172ka/19.101; nivedayāmāsa—de nas gzhon nu de gnyis kyis ji ltar gyur pa de zhib tu smras so// atha tau kumārau vistareṇa taṃ vṛttāntaṃ nivedayāmāsa su.pra.57ka/112; samālapati sma — phyin pa dang rtswa 'tshong bkra shis pa la snyan pa'i tshig gis smras te upasaṃkramya svastikaṃ yāvasikaṃ madhurayā vācā samālapati sma la.vi.141ka/208; āmantrayate sma ma.vyu.6312 (89kha)
  2. vadati — de la rnal 'byor mas smras pa/ /e ma bu ni snying rje che// vadanti tatra yoginya aho putra mahākṛpa he.ta.8ka/22; ucyate — smras pa zhes bya ba la sogs pas lan 'debs par byed pa yin te ucyata ityādinā pariharati ta.pa.40kha/530; bravīti — nges par ji ltar khyod kyis smras pa de bzhin no// evaṃ nāma yathā bhavān bravīti nā.nā.226kha/17; gang gis ba men ci 'dra zhes/ /grong pa dag gis dris pa na/ /ba lang ci 'dra de 'dra zhes/ /'brog pas smras pa lta bu'o// kīdṛggavaya ityevaṃ pṛṣṭo nāgarakairyadā bravītyāraṇyako vākyaṃ yathāgaurgavayastathā ta.sa.56ka/543; lapati mi.ko.104kha; bhāṣate — de nas lha'i dbang po brgya byin gnod sbyin gyi cha lugs rkang lag dang mig mi sdug pa zhig tu bsgyur nas rgyal po'i mdun du tshigs su bcad pa smras pa atha śakro devānāmindro guhyakarūpadhārī bhūtvā vikṛtakaracaraṇanayano rājñaḥ purastād gāthāṃ bhāṣate a.śa.108kha/98; vyācaṣṭe—de la 'grel pa byed pa kha cig ni de dag las sems pa can skye ba yin par smras la tatra kecid vṛttikārā vyācakṣate—utpadyate tebhyaścaitanyam ta.pa. 90kha/633; varṇyate — de lta yin dang sangs rgyas pa la sogs pa dag gis gang smras pa'i sems tsam la sogs pa'i tshul de ni rigs pa ma yin no zhes pa'i bar gnas so// tataśca cittamātratādinayo yo bauddhādibhirvarṇyate so'yukta iti sthitam ta.pa.165ka/785; ārocayati — bram ze dang khyim bdag gi khyim rnams su smras pa brāhmaṇagṛhapatikuleṣu cārocayanti vi.va.317ka/1.130; kathayati — des smras pa/ 'phags pa bdag nyid 'tshal te mchi'o// sā kathayati ārya ahaṃ svayamevāneṣyāmīti vi.va.131kha/1.20; āha — sangs rgyas bcom ldan 'das kyi dbang du byas nas smras pa'o// buddhaṃ bhagavantamadhikṛtyāha abhi.bhā.26kha/5; prāha—de nas sde dpon yongs 'dren gyis/ /rab tu bzhad cing de la smras// prahasannatha taṃ prāha senānāṃ pariṇāyakaḥ a.ka.42ka/4.63; rgol bas smras pa vādī prāha pra.a.194kha/550
  3. brūyāt — rtog ge rnams kyis gang smras zhes// yannāma tārkiko brūyāt ta.sa.76kha/717.

{{#arraymap:smras

|; |@@@ | | }}